SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३७० स्तोत्रम् स्त्रियं गच्छमानाः स्त्रीजमनृतम् सुवस्य प्रग्रहः स्त्र्यगारगः स्त्र्यनुजः स्त्र्याख्यः स्थण्डिलवर्ती स्थण्डिलशयः स्थण्डिलस्थायी स्थानीयं नगरम् स्थायी स्थायुकः प्रमत्तः स्थावरः स्थावरा स्थास्नुः स्थितः स्थूलङ्करणं स्थूलम्भविष्णुः स्थूलम्भावुकः स्नात्वा व्रजति नानीयं चूर्णम् स्निग्धः स्पर्द्धनः स्पर्शो व्याधिविशेषः स्पृहणीया विभूतिः स्पृहयालुः स्पृहा स्फूर्जथुः स्फूर्तिः (२) स्मरणा मेरे मुखम् स्रक् स्रक् सनं विरचयति स्रवः Jain Education International ५।२।८८ स्रस्तिः ५।२।२४ स्रावः ५।१।१७१ स्रुक् ५।३।१५७ स्रुतिः ५ । १ । १३१ स्रुवः ५ । १ । १६८ स्रः ५।१।७८ स्वः पश्य ५।१।१५७ ५ । १ । १५७ ५ । १ । १५७ स्वनः स्वपोषं पुष्णाति स्वपोषं पुष्यति ५।१।२ स्वपोषं पोषति ५।१।५३ स्वप्ता ५।२।४० स्वप्नः ५।२।८१ स्वप्नक् स्वप्नजौ ५।२।८१ ५।२।३१ स्वभूर्विष्णुः ५।२।९२ स्वयंभुः ५ । १ । १२९ स्वयंभूर्ब्रह्मा ५।१२८ स्वर्गप्रदः ५।१।१२८ स्वर्गयायः ५।४।४७ स्वाढ्यंकरश्चैत्रो भवता ५।१।२ स्वाढ्यंभवं भवता ५।२।९२ स्वादुं कृत्वा भुङ्क्ते ५।२।४४ स्वादुंकारं भुङ्क्ते ५।३।१६ स्वानः ५ । १ । २ स्विन्नः ५।२।३७ हतिः ५।३ । १०९ हरः ५।३१८३ हलधरः ५ । ३ । १०६ हवः ५।३।१२२ हव्यम् हसः ५।२।७९ ५ ११ ११४८ हसः ५ । ३ । ११४ हसनं छात्रस्य ५।१।७२ हसितं छात्रस्य ५।३।६७ | हस्तग्राहं गृह्णाति श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां बुण्डिकायां । ५ । ३ । १०६ हस्तग्राहं युध्यन्ते ५३६७ हस्तयिता ५।१।१४ हस्तरोधं दधद् धनुः ५३ ।९२ हस्तवतं वर्तते ५।१।१४ हस्तवते वर्तयति ५।२।८३ हस्तिघातो रसदः ५ । १ । १३४ हस्तिघ्नो मनुष्यः ५।३।४८ ५ । ४ । ६५ ५ ।४ । ६५ ५।४ । ६५ ५।२।४४ ५।३।८५ हारा मानम् ५।२।८० हारी ५।२।८० हारी मे भारमसि ५।२।८३ हार्यम् ५।२।८४ हासः हाता हानिः हायनः संवत्सरः हायना नाम व्रीह्यः हारणा ५।२।८३ हासः ५ । १ । १४४ हिंसकः ५१११७६ हिस्रो व्याथः हिमहा ५ । ३ । १४० ५।३।१४० ५/४/५३ ५।४।४८, ५ ।४ ।५३ हुण्डा हृच्छयः हृतिः ५।३।४८ हृतिः ५।२।१२ हतो देवदत्तः ५ ।१ ।३६ ५।१।४९ ५।१।९४ हृष्टः ५।३।४५ हेतिः ५।१।२८ ह्रीः ५ । ३ ।९२३ ५।३।४८ ५ । ३ । १२४ ५।३।१२३ ५/४/६६ For Private & Personal Use Only हृदयङ्गमा वाचः हृदयालुः ह्रीतिः लादनी वायः : ५।४।७६ ५।२।४५ ५।४।७५ ५ |४ |६६ ५/४/६६ ५।१।८६ ५।१।८६ ५।११६८ ५ ।३ ।११८ ५।१।६८ ५।१।६८ ५।३।१११ ५१३।१०८ ५ |४ |३६ ५।४।३६ ५।१।१७ ५।३।४८ ५।३।१२३ ५।२६८ ५।२।७९ ५।१।१६१ ५।३।१०६ ५ ।१ ।१३७ ५।३।९१ ५।३।१३९ ५।१।११ ५।१।१३१ ५।२।३७ ५।२।९२ ५।३।९४ ५।३।११५ ५।३।११५ ५।३।१२६ ५।३।४५ www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy