SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ३४४ ओदनपाकं सुप्तो भवान् ओदनपाचं पक्वः ओदनभोजनं सुखम् ओदनस्य पाचको व्रजति कः कङ्कचित् कच्छपः कटं करोतु भवान् कटं कारको व्रजति कटं कुर्यात् भवान् कटचिकी: कटपू कणादः कण्टकानां मर्दनम् कण्डूः कण्डूः कण्डूतिः कण्डूया कण्डूया कण्डूया डू कतमो भवतां भिक्षां ददाति ? कतमो भवतां भिक्षां दाता ? कतमो भवतां भिक्षां दास्यति ? कतरो भवतोभिक्षां ददाति ? कतरो भवतोभिक्षांदाला ? कतरो भवतोभिक्षां दास्यति ? कतीह शिखण्डं वहमानाः कतीह हस्तिनं निघ्नानाः कतीहात्मानं वर्णयमानाः कथं कृत्वा भुङ्क्ते कथंकारं भुङ्क्ते कथा कदा बुभुजे कदा भुक्तवान् कदा भुङ्क्ते Jain Education International ५ । १ । ११ कदा भोक्ता ५/४१७१ कदा भोक्ष्यते ५।३।१२५ ५ । ३ । १३ ५ । १ । १७१ ५ । १ । १६५ ५ । १ । १४२ कद्वदः कन्यां मण्डयति कन्यावरः कपाटघ्नश्चौर: कपित्थः कफमुन्मूल्य जल्पति कमण्डलुग्राहः कमना युवतिः कमनी कमिता ५।४।२८ ५।३।१४ ५।४।२८ ५ । १ । १४८ ५।२।८३ ५1१1१५० कम्पनः ५ । ३ । १२५ कम्पना शाखा ५ । ३ ।९२ कम्पः ५ । ३ । ११५ ५।३।९२ ५ । ३ ।९२ कम्प्रा शाखा कम्बलक्नोपं वृष्टो मेघः कम्बलदः ५।३।१०५ कम्रः ५ । ३ । ११५ कम्रा युवतिः ५।२।६८ करः ५।३।९ करः ५।४।५० ५/४१५० ५।३।९ करः ५ । ३ ।९ ५। ३ ।९ करग्राहं गृह्णाति करणीयं भवता ५।३।९ करन्धमः ५।३।९ करन्धमाः पन्थानः ५।२।२४ करन्धयः ५।२।२४ करवर्तं वर्तते ५।२।२४ करवर्त वर्तयति करिष्यामीति व्रजति करोषङ्कषा वात्या कर्णधार: कर्णेजपः सूचकः कर्णेजपिता मन्त्री ५।३ । १०९ ५।३१८ ५।३।८ ५१३१८ | कर्तव्यम् श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां तुण्डिकायां । ५।३।८ कर्ता ५३१८ कर्त व्रजति ५/१५० कर्तुं व्रजति ५।१।७२ कर्तृकरः ५/१५० कर्त्ता कटम् ५ । १ । ८६ कर्त्ता कटस्य ५ । १ । १४२ कर्त्ता विकटः ५ ।४ । ७९ कर्त्ता श्वः कर्मकरी दासी कर्मकरो भृतकः कर्मकारः ५११।७२ ५।२।४२ ५ । ३ । १२६ ५।२७९ कर्मकृत् ५२४३ कर्मजित् ५।२।४२ कर्षति (न्ति) शाखां ग्रामम् ५।२।७९ कहिं भुङ्क्ते ५।२।४२ कहिं भोक्ता ५।४।५८ कहि भोक्ष्यते ५।१।७६ कलहकारः ५।३।७९ कल्प्यम् ५।२।७९ कल्याणभागी ५।१।४९ कल्याणाचारः ५।३।२८ कल्याणाचारा ५ । ३ । १३० कवचहरः क्षत्रियकुमारः ५ ।४ ।६६ कषः ५।१।२७ कषायपायिणो गान्धाराः ५ । १ । १२१ कषिः ५ । १ । १२१ कषिः ५ । १ । १२१ कषिताः शत्रवः शूरेण ५।४।६६ कष्टम् (२) ५।४।६६ कष्टा दिशस्तमसा ५।३।१३ काकगुहास्तिलाः काकनाशं नष्टः ५ । १ । ११० ५।१।९४ काण्डधारः ५।१।१४३ काण्डलाव: काण्डलावो व्रजति ५ । १ । १४३ ५।१।२७ | काण्डानि लविष्यामीति व्रजति For Private & Personal Use Only ५।१।३ ५।१।१३ ५।३।१३ ५।१।१०२ ५।२।२७ ५।२।२७ ५।२।२७ ५/३/५ ५।१।१०४ ५।१।१०४ ५|१|१०४ ५।१।१६२ ५।१।१४८ ५।४/७५ ५१३१८ ५१३१८ ५१३१८ ५।१।१०३ ५।१।४१ ५/२/५० ५।१।७३ ५।१।७३ ५1१1९५ ५।३।१३१ ५१११५७ ५1१1१५ ५।२।९३ ५।३।३ ५।३।३ ५।३।३ ५ । १ । १४४ ५।४।७१ ५।१।९४ ५/१/७२ ५।३।१४ ५।३।१४ www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy