SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [ संपत्] संपदनं = संपत् । 'क्रुत्-संपदादिभ्यः क्विप्' (५|३|११४ ) क्विप्प्र० । अप्रयोगीत् ' (१।१।३७) क्विप्लोपः । प्रथमा सि । 'दीर्घङ्याब्' ० ( १|४|४५) सिलुक् । 'विरामे वा' (१।३।५१) ५० त० । २३० [ आसत्तिः ] 'षद्ॡ विशरण - गत्यवसादनेषु (९६६ ) षद् । 'षः सोऽष्ट्यै' ० (२१३९८ ) सद्, आङ्पूर्व० । आसदनं = आसत्तिः । अनेन क्तिप्र० ति । 'अघोषे ' ० ( १|३|५०) द० त० । [ संसत् ] संसदनं = संसत् । क्विप्प्र० । [ उपनिषत् ] उपनिषदनं = उपनिषत् । 'क्रुत्-संपदादिभ्यः क्विप्' (५|३ | ११४ ) क्विप्प्र० । [ निषद्या ] निषदनं = निषद्या 'समज-निपत्-निषद् - शीङ् - सुग् - विदि - चरि - मनीण:' ( ५ | ३ |९९) क्यप्प्र० → य । 'आत्' (२|४|१८) आप्प्र० आ । [ संवित्तिः ] 'विदक् ज्ञाने' (१०९९) विद्, सम्पूर्व० । संवेदनं (१|३|५०) द० त० । [ संवित् ] संवेदनं = संवित् । 'क्रुत्-संपदादि ' ० (५।३।११४) क्विप्प्र० । [ विद्या ] वेदनं = विद्या । 'समज - निपत्-निषद्' ० ( ५।३।९९ ) क्यप्प्र०य । 'आत्' (२|४|१८) आप्प्र० → 3πT I [ वेदना ] वि (वे ) दनं = वेदना । 'णि वेत्त्यास - श्रन्थ- घट्ट - वन्देरन:' (५|३|१११) अनप्र० । 'लघोरुपान्त्यस्य' ( ४ | ३ | ४) गु० ए । 'आत्' (२।४।१८) आप्प्र० आ । [लब्धि: ] 'डुलभष् प्राप्तौ' (७८६) लभ् । लभनं = लब्धिः । अनेन क्तिप्रति । 'अधश्चतुर्थात् तथोर्धः ' (२१७९) ति० धि० । 'तृतीयस्तृतीय- चतुर्थे' (१।३।४९) भ० [ लभा ] लभनं = लभा । 'षितोऽङ्' (५|३|१०७) अप्र० ब० । = संवित्तिः । अनेन क्तिप्रति । 'अघोषे' → - शिरोऽर्तिः ] शिरस् 'अर्द गति - याचनयो:' (३०१) अर्दू । शिरसोऽर्दनं 'अघोषे ' ० ( १।३।५०) द० त० । अ । 'आत्' (२|४|१८) आप्प्र० शिरोऽर्तिः । अनेन क्तिप्र० Jain Education International = = [ अर्दिका ] अर्दिकेति यद्यपि णकप्रस्तावे शिरसोऽर्दनं = शिरोऽर्ति इत्यत्र बाहुलकात् णको निषिद्ध:, 'क्तेटो गुरोर्व्यञ्जनात् ' (५|३|१०६ ) इति अप्रत्ययोऽपि तथापि तत्र भाव एवाऽत्र त्वपानादौ (अपादाने) अर्धतेऽस्याः । 'नाम्नि पुंसि च' (५।३।१२१.) णकः । भावे तु न तत्रैव बाहुलकादिति भणनात् । = आ । [प्रशस्तिः ] 'शंसू स्तुतौ च' (५५०) शंस्, प्रपूर्व० । प्रशंसनं व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् । [प्रशंसा ] प्रशंसनं प्रशंसा । 'शंसि - प्रत्ययात्' (५|३|१०५) अप्र० । 'आत्' (२|४|१८) आप्प्र० आ । [ पक्तिः ] 'डुपचष् पाके (८९२) पच् । पचनं = पक्तिः । अनेन क्तिप्र० ति । 'च-ज: क- गम्' (२२११८६) च०क० । → For Private & Personal Use Only ति । [ पचा ] पच्यते = पचा | 'षितोऽङ्' (५|३|१०७) अप्र० अ । 'आत्' (२|४|१८) आप्प्र० आ । कर्मादौ वाक्यं, भावे तु 'गा-पा-पचो भावे' (५/३/९५ ) इत्यनेनैव सिद्धम् । प्रशस्तिः । अनेन क्तिप्रति । 'नो www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy