SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २२६ [ क्षवथुः ] 'टुक्षु शब्दे' (१०८४) क्षु । क्षवणं ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । = [ दवथुः ] 'टुदुंट् उपतापे' (१२९७) दु । दवनं = थुः । अनेन अथुप्र० । 'नामिनो गुणोऽक्ङिति ' ( ४ | ३|१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । क्षवथुः । अनेन अथुप्र० । 'नामिनो गुणोऽक्ङिति' (४|३|१) गु० - असरूपत्वात् घञलावपि [ वेपः ] वेपनं = वेपः । ' भावा - ऽकर्त्री : ' (५।३।१८) घञ्प्र० अ । [ क्षवः ] क्षवणं = क्षव: । 'युवर्ण-वृ-दृ-वश' ० (५।३।२८) अल्प्र० अ । 'नामिनो' ० (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (११२।२४) अव् ॥छ । द्वितस्त्रिमक् तत्कृतम् ॥५॥३८४ ॥ [ वितः ] डु इदनुबन्धो यस्य सः = वित् तस्मात् । [त्रिमक् ] त्रिमक् प्रथमा सि । [ तत्कृतम् ] तेन-धात्वर्थेन कृतं = तत्कृतम् । सि-अम् । [पक्त्रिमम् ] 'डुपचष् पाके' (८९२) पच् । पाकेन निर्वृत्तं = पवित्रमम् । अनेन त्रिमक्प्र० →त्रिम । 'च-ज: कगम्' (२|१|८६) च० क० । Jain Education International [ उप्त्रिमम् ] 'डुवपीं बीजसन्ताने' (९९५) वप् । वापेन निर्वृत्तं = उप्त्रिमम् । अनेन त्रिमक्प्र० त्रिम | 'यजादिवचेः किति' (४|१|७९) वृत् व० उ० । (८८८) कृ । प्रकारेण निर्वृत्तं = कृत्रिमम् । अनेन त्रिमक्प्र० →त्रिम । [ कृत्रिमम् ] 'डुकंग् करणे' [लब्धिमम् ] 'डुलभिष् प्राप्तौ' (७८६) लभ् । लाभेन निर्वृत्तं = लब्ध्रिमम् । अनेन त्रिमक्प्र०त्रिम । 'अधश्चतुर्थात् तथोर्धः' (२।१।७९) तस्य ध० । 'तृतीयस्तृतीय- चतुर्थे' (१।३।४९ ) भ० ब० । विधानेन निर्वृत्तं = विहित्रिमम् । अनेन त्रिमक्प्र० [विहित्रिमम् ] विपूर्व०, 'डुधांग्क् धारणे च' (१९३९) धा । →त्रिम । 'धागः' (४|४|१५) धा० हि० । [ याचित्रिमम् ] 'डुयाचृग् याच्ञायाम्' (८९१) याच् । याच्ञया निर्वृत्तं = याचित्रिमम् । अनेन त्रिमक्प्र०त्रिम । 'स्ताद्यशितोऽत्रोणादेरिट्' (४|४|३२) इट् । [ याचथुः ] याच्ञया निर्वृत्तं = याचथुः । मतान्तरेऽनेनैव अथुप्र० । ककारः कित्कार्यार्थः ॥छ || यजि - स्वपि रक्षि-यति- प्रच्छो नः ॥५।३।८५ ॥ [ यजिस्वपिरक्षियतिप्रच्छः ] यजिश्च स्वपिश्च रक्षिश्च यतिश्च प्रच्छ् च = [नः ] न प्रथमा सि । 'सो रुः' (२।१।७२ ) स०र० । श० म० न्या० - विधिना निर्वृत्तं = विहित्रिमम् । फ्रफ़ श० म० न्या० - For Private Personal Use Only यजिस्वपिरक्षियतिप्रच्छ्, तस्मात् । करणेन निर्वृत्तं = कृत्रिमम् । www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy