SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ७४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । न० → ण० । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त० → ध० । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) ध० → द० । [अस्ति] अस् । वर्त्तः तिव् । [आस्ताम्] + 'आसिक उपवेशने' (१११९) आस् । पञ्चमी ताम् । [अस्यतः] ‘असूच क्षेपणे' (१२२१) अस् । वर्त्तः तस् । 'दिवादे: श्यः' (३।४।७२) श्यप्र० → य छ।। वा द्विषाऽऽतोऽनः पुस ।।४।२।९१।। [वा] वा प्रथमा सि । [द्विषाऽऽतः] द्विप् च आच्च = द्विषात, तस्मात् । [अनः] अन् षष्ठी डस् । [पुस्] पुस् प्रथमा सि । [अद्विषुः, अद्विषन] 'द्विपींक अप्रीतौ' (११२६) द्विप् । हस्तनी अन् । अनेन वा अन्० → पुस्० → उस्० । 'अड् धातोरादि०' (४।४।२९) अट् । [अयुः, अयान] 'यांक प्रापणे' (१०६२) या । ह्यस्तनी अन् । अनेन अनु० → पुस्० → उस्० । 'इडेत्-पुसि चाऽऽतो लुक' (४।३।९४) आलोपः । 'अड् धातोरा०' (४।४।२९) अट् । [अरुः, अरान्] 'रांक दाने' (१०६९) रा । हास्तनी अन् । अनेन अन्० → पुस्० → उस्० । ‘इडेत्-पुसि चाऽऽतो लुक्' (४।३।९४) आलोपः । 'अड् धातोरादि०' (४।४।२९) अट् । [अलुः, अलान्] 'लांक् आदाने' (१०६८) ला । ह्यस्तनी अन् । अनेन अन्० → पुस्० → उस्० । ‘इडेत्पुसि चाऽऽतो लुक्' (४।३।९४) आलोपः । 'अड् धातोरादि०' (४।४।२९) अट् । [अदधुः] 'डुधांगा धारणे च' (११३९) धा । हस्तनी अन् । 'हवः शिति' (४/१/१२) “धाद्विः । 'हूस्वः ' (४१३९) ह्रस्वः । 'द्वितीय-तुर्ययोः पूर्वो' (४।१।४२) ध० → द० । 'व्युक्त जक्षपञ्चतः' (४।२।९३) अन्० → पुस्। → उस्० । 'इडेत्-पुसि चाऽऽतो लुक' (४।३।९४) आलोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।।छ।। सिज्विदोऽभुवः ।।४।२।१२।। [सिज्विदः] सिच् च विद् च = सिज्विद्, तस्मात् - सिज्विद: । 'धुटस्तृतीयः' (२११७६) च० → ज० । [अभुवः] न भूः = अभूः, तस्मात् = अभुवः । पशमी डसि । 'धातोरिवर्णोवर्णस्येयुव स्वरे प्रत्यये' (२१५०) उव् । [अकार्षुः] 'डुकंग् करणे' (८८८) कृ । अद्यतनी अन् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सिचि परस्मै समानस्याऽडिति' (४।३।४४) वृद्धिः आर् । 'नाम्यन्तस्था-कवर्गात् पदान्तः कृतस्य सः शिड्-नान्तरेऽपि' (२॥३।१५) प० । पूर्वं अनेन अन्० → पुस्० → उस्० । 'अड् धातोरादि०' (४।४।२९) अट् । [अहार्युः] 'हंग् हरणे' (८८५) ह । अद्यतनी अन् । 'सिजद्यतन्याम्' (३।४।५३) सिच । 'सिचि परस्मै०' (४।३।४४) । 'नाम्यन्तस्था०' (२१३।१५) प० । पूर्व अनेन अन० → पुस० → उस० । 'अड धातोरादि०' (४।४।२९) अट् । P. + अस् । यस्तनी ताम् । 'एत्यस्तेर्वृद्धिः' (४।४।३०) अ० → आ० । अनेन अन्त्यस्य आकारस्य च लुक् न स्यात् । Jain Education Intemational For Private & Personal use only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy