SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥ (४।४।२९) अट् । [अजक्षीः ] जक्ष् । ह्यस्तनी सिव्स् । अनेन ईत् ( टू ) ई । 'अड् धातोरादि०' (४।४।२९) अट् । [रोदिति ] रुद् । वर्त्त० तिव् । 'रुत्पञ्चकाच्छिदयः' (४|४|८८) इट् । [ रोदिषि ] रुद् | वर्त्त० सिव् । 'रुत्पञ्चकाच्छिदयः' (४|४|८८) इट् ॥ छ। अदश्चाट् ||४|४|९० ॥ [ अदः ] अद् पञ्चमी इसि । [च] च प्रथमा सि । [ अट्] अट् प्रथमा सि । [आदत्] 'अदं भक्षणे' (१०५९) अद् । ह्यस्तनी दिव्त् । अनेन अट् अ । 'स्वरादेस्तासु' ( ४|४|३१ ) वृ० आ । [ आदः ] अद् । ह्यस्तनी सिव्स् । अनेन अट् अ । 'स्वरादेस्तासु' (४।४।३१) वृ० आ । [अरोदत्] ‘रुदृक् अश्रुविमोचने' (१०८७) रुद् । ह्यस्तनी दिव्त् । अनेन अट् । 'लघोरुपान्त्यस्य' ( ४ | ३ |४) गु० ओ । 'अड् धातोरादि०' (४।४।२९) अट् । [ अरोदः ] रुद् । ह्यस्तनी सिव्स् । अनेन अट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'अड् धातोरादि० ' (४।४।२९) अट् । [अस्वपत्] 'ञिष्वपंक् शये' (१०८८) ष्वप् । 'षः सोऽष्ट्यै- ष्ठिव-ष्वष्कः' (२।३।९८) स्वप् । ह्यस्तनी दिव् त् । अनेन अट् । 'अड् धातोरादि०' (४।४।२९ ) अट् । [ अस्वपः ] स्वप् । ह्यस्तनी सिव्स् । अनेन अट् । 'अड् धातोरादि० ' ( ४।४।२९) अट् । [प्राणत्] 'अन प्राणने' (१०८९) अन् प्रपूर्व० । ह्यस्तनी दिव्त् । अनेन अट् । 'स्वरादेस्तासु' ( ४ | ४ | ३१ ) वृ० आ । 'द्वित्वेऽप्यन्ते० ' (२।३।८१) न० ० । स् । अनेन अट् । 'स्वरादेस्तासु' (४।४।३१) वृ० आ । 'द्वित्वेऽप्यन्ते [प्राणः ] अन् प्रपूर्व० । ह्यस्तनी सिव् प्यनितेः परेस्तु वा' (२।३।८१ ) न० ३२७ ० । [अश्वसत्] अन (१०८९) - 'श्वसक् प्राणने ' (१०९०) श्वस् । ह्यस्तनी दिव्त् । अनेन अट् । 'अड् धातोरादि०' (४।४।२९) अट् । Jain Education International [अश्वसः] श्वस् । ह्यस्तनी सिव्स् । अनेन अट् । 'अड् धातोरादि०' (४।४।२९) अट् । [ अजक्षत् ] 'जक्षक् भक्ष हसनयो: ' (१०९१) जक्ष् । ह्यस्तनी दिव्त् । अनेन अट् । 'अड् धातोरादि०' (४।४।२९) अट् । [अक्षः ] जक्ष् । ह्यस्तनी सिव्स् । अनेन अट् । 'अड् धातोरादि०' (४।४।२९) अट् । [ अत्सि] अद् । वर्त्त० सिव् । 'अघोषे प्रथमोऽशिट : ' (१।३।५०) द० त० ॥छ ।। For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy