SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ३१८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । Gavam [बभर्थ] भृ । परोक्षा थव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । ऋतोऽत् (४।१।३८) ऋ० → अ० । 'द्वित तुर्ययो पूर्वी' (४।१।४२) भ० → ब० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । [तुष्टुव] 'ष्टुंगा स्तुतौ' (११२४) ष्टु । 'षः सोऽष्ट्यै-ष्टिव-ष्वष्कः' (२॥३१९८) स्तु । 'निमित्ताभावे०' (न्या० सं० वक्षस्कार (१)/सूत्र (२९)) स्तु । परोक्षा व । 'द्विर्धातुः परोक्षा-डे०' (४1919) द्वि: । 'अघोषे शिटः' (४।१।४५) सलुक् । 'नाम्यन्तस्था-कवर्गात०' (२।३।१५) षत्वम् । 'तवर्गस्य श्ववर्ग०' (१३।६०) त० → ट० । [तुष्टुम] स्तु । परोक्षा म । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'अघोषे शिटः' (४।१।४५) सलुक् । 'नाम्यन्तस्थाकवर्गात्०' (२।३।१५) षत्वम् । 'तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां०' (१।३।६०) त० → ८० । [दुद्रुव] इं (११) - h (१२) - ‘ढुं गतौ' (१३) द्रु | परोक्षा व । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । [दुदुम दु । परोक्षा म । द्विर्धातुः परोक्षा-डे०' (४1919) द्विः । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) अनादिव्यञ्जनलोपः । [दुद्रोथ] द्रु । परोक्षा थव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । [शुश्रुव] 'श्रृंट् श्रवणे' (१२९६) श्रु । परोक्षा व । 'द्विर्धातुः परोक्षा-डे०' (४।११) द्विः । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) अनादिव्यञ्जनलोपः ।। [शुश्रुम] श्रु । परोक्षा म । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । [शुश्रोथ] श्रु । परोक्षा थव् । 'द्विर्धातुः परोक्षा-२०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ ।। [सुसुव] इं (११)- इं (१२) - ढुं (१३) - शुं (१४) - ‘सुं गतौ' (१५) सु । परीक्षा व । 'द्विर्धातुः परोक्षा-डे०' (४1919) द्विः । 'व्यञ्जनस्याऽनादेलुक' (४।११४४) अनादिव्यञ्जनलोपः । [सुसुम सु । परोक्षा म | 'द्विर्धातुः परोक्षा-डे० ' (४|११) द्विः । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) अनादिव्यञ्जनलोपः । [सुस्रोथ] सु । परोक्षा थव् । 'द्विर्धातुः परोक्षा-डे०' (४1919) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । स्तु-द्रु-श्रु-सूणां ‘सृजि-दृशि०' (४।४।७८) इत्यादिनापि थवि विकल्पो न भवति । अनेन प्राप्ते हि स विकल्पः, एषां तु प्रतिषिद्धत्वात् प्राप्तिर्नास्ति । विवृषे] 'वृश सम्भक्तौ' (१५६७) वृ । परीक्षा से । 'द्विर्धातुः परोक्षा-डे०' (४११) द्विः । 'ऋतोऽत्' (४।१३८) ऋ० → अ० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । अत्र तु 'स्ताद्यशितः (४।४।३२) इत्यादिनापि न भवति, 'ऋवर्णयूर्णगः कितः' (४।४।५७) इति प्रतिषेधात् ।।छ।। घसेकस्वराऽऽतः क्वसोः ।।४।४।८२।। [घसेकस्वराऽऽतः] एकः स्वरो यस्य सः = एकस्वरः, घस् च एकस्वरश्च आच्च = घसेकस्वराऽऽत्, तस्मात् । [क्यसोः] क्वसु षष्ठी ङस् । Jain Education Intemational For Private & Personal use only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy