________________
२९४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
अगावीत, अगवीत] गो । गौरिवाचारीत । 'कर्तः क्विप. गल्भ-क्लीब-होडात्त डित' (31४२५) क्विपप० । 'अप्रयोगीत्' (१1१1३७) विप्लोपः । अद्यतनी दि → त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दिस्योः' (४।३।६५) ईत् । इट् । वा वृद्धिः गौ । ‘इट ईति' (४।३।७१) सिचलुक् । 'समानानां०' (१।२।१) दीर्घः । 'ओदौतोऽवाव (१।२।२४) आव् । 'अड् धातोरादि०' (४।४।२९) अट् ।
[श्वयिता] 'ट्वोश्चि गति-वृद्ध्योः ' (९९७) श्चि । श्वयति । ‘णक-तृचौ' (५।११४८) तृचप्र० →तृ, श्वस्तनी ता वा । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
[श्रयिता] "श्रिग् सेवायाम्' (८८३) श्रि । श्रयति । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तृ, श्वस्तनी ता वा । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[डयिता] 'डीङ् विहायसां गतौ' (५८८) डी । ‘डीच् गतौ' (१२४९) डी । डयते । डीयते । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तृ, श्वस्तनी ता वा । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
[शयिता] 'शीक् स्वप्ने' (११०५) शी । शेते । ‘णक-तृचौ' (५।१।४८) तृप्र० → तृ, श्वस्तनी ता वा । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट । 'नामिनो गुणोऽक्डिति' (४।३१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ।
[यविता] 'युक् मिश्रणे' (१०८०) यु । यौति । 'णक-तृचौ' (५।१।४८) तृच्प० → तृ, श्वस्तनी ता वा । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् ।
[रविता] टक्षु (१०८४) - ‘रु शब्दे' (१०८५) रु | रौति । ‘णक-तृचौ (५।१।४८) तृच्प्र० → तृ, श्वस्तनी ता वा । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४)
अव् ।
[क्षविता] 'टुक्षु शब्दे' (१०८४) क्षु । क्षौति । 'णक-तृचौ' (५।१।४८) तृच्प्र० → तृ, श्वस्तनी ता वा । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । - [क्ष्णविता] 'क्ष्णुक तेजने' (१०८२) क्ष्णु । क्ष्णौति । 'णक-तृचौ' (५११४८) तृचप्र० → तृ, श्वस्तनी ता वा । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अन् ।
[नविता] ‘णुक् स्तुतौ' (१०८१) णु । ‘पाठे धात्वादेर्णो नः' (२।३।९७) नु । नौति । ‘णक-तृचौ' (५।१।४८) तृच्प० → तृ, श्वस्तनी ता वा । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् ।
[प्रस्नविता] ‘स्नुक् प्रस्नवने' (१०८३) स्नु, प्रपूर्व० । प्रस्नौति । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तृ, श्वस्तनी ता वा । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् ।
[प्रावरिता, प्रावरीता] 'वृकुट वरणे' (१२९४) वृ, प्र-आयूर्व० । 'वृश् संभक्तो' (१५६७) वृ, प्र-आयूर्व० । प्रावृणोति । प्रावृणीते । 'णक-तृचौ' (५।११४८) तृचप्र० → तु, श्वस्तनी ता वा । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट । 'वृतो नवाऽनाशी:-सिच्परस्मै च' (४।४।३५) दीर्घ इटो वा ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org