SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २६६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । सिषासति, सिसनिषति] वन (३२९) - अषण संभक्तौ' (३३०) षण् । 'षणूयी दाने' (१५००) षण् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सन् । सनितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । ‘सन्-यडश्च' (४।१।३) द्विः । 'सन्यस्य' (४191५९) इ । 'सनि' (४।२।६१) आत्त्वम् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । अनेन वेट । . [तितंसति, तितांसति तितनिषति] 'तनूयी विस्तारे' (१४९९) तन् । तनितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । ‘सन्-यडश्च' (४।१३) द्विः । ‘सन्यस्य' (४।१।५९) इ । अनेन वेट् । 'तनो वा' (४।१।१०५) वा दीर्घः । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । [पित्सति, पिपतिषति] 'पत्लु गतौ' (९६२) पत् । पतितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । अनेन वेट् । ‘रभ-लभ-शक-पत-पदामिः' (४।१।२१) इ । 'सन्-यङश्च' (४।१।३) द्विः । 'सन्यस्य' (४।११५९) इ । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । [प्रावुवूर्षति, प्राविवरिषति, प्राविवरीषति] प्र-आङ् ‘वृग्ट वरणे' (१२९४) वृ । प्रावरीतुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'स्वर-हन-गमोः सनि धुटि' (४।१।१०४) दीर्घः । 'ओष्ठ्यादुर्' (४।४।११७) उर् । 'सन्-यडश्च' (४।१।३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक' (४१११४४) अनादिव्यञ्जनलोपः । 'भ्वादे मिनो०' (२११।६३) दीर्घः । अनेन इट् । 'वृतो नवाऽनाशी:-सिच्परस्मै च' (४।४।३५) इटो वा दीर्घः । [वुवूर्षते, विवरिषते, विवरीषते] 'वृश् संभक्तौ' (१५६७) वृ । वरीतुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । शेषं पूर्ववत् । तितीर्षति, तितरिषति, तितरीषति] 'तृ प्लवन-तरणयोः' (२७) तू । तरितुं-तरीतुं वा इच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सनप्र० । 'ऋतां विडतीर' (४।४।११६) इर् । 'व्यञ्जनस्याऽनादेलक' (४।१।४४) अनादिव्यञ्जनलोपः । 'भ्वादेर्नामिनो०' (२।१।६३) दीर्घः । अनेन इट् । 'वृतो नवाऽनाशी:-सिच्परस्मै च' (४।४।३५) इटो वा दीर्घः । [आतिस्तीर्षति, आतिस्तरिषति, आतिस्तरीषति] 'स्तृगश् आच्छादने' (१५२१) स्तू, आड्पूर्व० । आस्तरीतुं-आस्तरितुं वा इच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । शेषं पूर्ववत् । द्वित्वे कृते ‘अघोषे शिटः' (४।१।४५) सलुक् इति विशेषः । [चिकीर्षति] 'डुकुंग करणे' (८८८) कृ । कर्तुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'स्वर-हन-गमोः सनि धुटि' (४।१।१०४) दीर्घः । 'ऋतां विडतीर्' (४।४।११६) इर् । शेषं स्पष्टम् । अत्र तु लाक्षणिकत्वान्न भवति । [दिदरिद्रासति, दिदरिद्विषति] 'दरिद्राक् दुर्गतौ' (१०९२) दरिद्रा । दरिद्रितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । द्विः । 'सन्यस्य' (४।११५९) इ । अनेन वा इट् । 'अशित्यस्सन्-णकज-णकाऽनटि' (४।३७७) आलोपः । योः ‘ग्रह-गुहश्च सनः' (४।४५९) इति भ्रस्ज-भृगोस्तु सामान्येन प्रतिषेधेऽन्येषां च नित्यमिटि प्राप्ते विकल्पोऽयम् ।।छ।। ऋ-स्मि-पूङअशी-कृ-ग-दृ-धृ-प्रच्छः ।।४।४।४८।। [ऋस्मिपूञ्जशौकगृदृधृप्रच्छः] ऋश्च स्मिश्च पूङ् च अञ् च अशौ च कृश्च गृश्च दृश्च धृश्च प्रच्छ् च = ऋस्मिपूञ्जशौकृगृध्रप्रच्छ्, तस्मात् ।। . म धातुपारायणे- धातुरत्नाकरे . “षन भक्तौ' | धातुपारायणे पायंतरे - "षन संभक्तौ" । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy