SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [आस्तीर्षीष्ट आस्तरिषीष्ट ] स्तृ, आड्पूर्व० । आशीः सीष्ट । 'ऋतां क्डितीर् ' ( ४|४|११६ ) इर् । 'भ्वादेर्नामिनो० ' (२।१।६३) दीर्घः । अनेन इट् । 'नाम्यन्तस्था - कवर्गात् पदान्तः कृतस्य०' (२।३।१५) षत्वम् । २५४ [प्रावात् ] वृ, प्रपूर्व० । अद्यतनी दित् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'सः सिजस्तेर्दि - स्यो:' ( ४ | ३ |६५ ) ईत् । इट् । ‘सिचि परस्मै समानस्याऽडिति' ( ४ | ३ |४४) वृ० आर् । 'इट ईति' ( ४ | ३ |७१) सिच्लुक् । 'अड् धातोरादि० ' (४।४।२९) अट् । [अतारीत्] तृ । अद्यतनी दित् । 'सिजद्यतन्याम् ' ( ३।४।५३) सिच् । सः सिजस्तेर्दि-स्योः ' ( ४ | ३ |६५ ) ईत् । इट् । 'सिचि परस्मै०' (४।३।४४) वृ० आर् । 'इट ईति' (४।३।७१) सिच्लुक् । 'अड् धातोरादि०' (४।४।२९) अट् । [आस्तारीत्] तृ । अद्यतनी दित् । 'सिजद्यतन्याम् ' ( ३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्यो:' ( ४१३ १६५) ईत् । इट् । 'सिचि परस्मै०' (४।३।४४) वृ० आर् । 'इट ईति' (४।३।७१) सिच्लुक् । 'अड् धातोरादि० ' ( ४।४।२९) अट् । [आस्तारीत्] स्तृ, आङ्पूर्व० । अद्यतनी दि → तू । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'स: सिजस्तेर्दि-स्योः’ ( ४ | ३ |६५ ) ईत् । इट् । 'सिचि परस्मै०' (४।३।४४) वृ० आर् । 'इट ईति' (४१३।७१) सिच्लुक् । 'अड् धातोरादि०' (४।४।२९) अट् । 1 आशिषि तु परस्मैपदे यकारादित्वात् प्राप्तिरेव नास्ति || छ || संयोगादृतः || ४|४|३७|| [ संयोगात् ] संयोग पञ्चमी इसि । [ऋतः] ऋत् षष्ठी डस् । [अस्मृषाताम्, अस्मरिषाताम् ] 'स्मृ चिन्तायाम् ' (१८) स्मृ । अद्यतनी आताम् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'ऋवर्णात्' (४।३।३६) कित्त्वम् । अनेन वा इट् । 'नाम्यन्तस्था० ' (२।३।१५) षत्वम् । 'अड् धातोरादि०' (४।४।२९) अट् । [अध्वृषाताम् अध्वरिषाताम् ] 'ध्वं कौटिल्ये' (२३) ध्वृ । अद्यतनी आताम् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'ऋवर्णात्' (४।३।३६) कित्त्वम् । अनेन वा इट् । 'नाम्यन्तस्था० ' (२।३।१५) षत्वम् । 'अड् धातोरादि० ' ( ४।४।२९) अट् । [ स्मृषीष्ट, स्मरिषीष्ट ] स्मृ । आशीः सीष्ट । अनेन वा इट् । [ ध्वृषीष्ट, ध्वरिषीष्ट ] ध्वृ । आशीः सीष्ट । अनेन वा इट् । [ अकृत ] 'डुकृंग् करणे' (८८८) कृ । अद्यतनी त । 'सिजद्यतन्याम् ' ( ३।४।५३) सिच् । 'धुङ्-हस्वाल्लुगनिटस्तथो:' ( ४ | ३ |७०) सिच्लुक् । 'अड् धातोरादि० ' ( ४।४।२९) अट् । [कृषीष्ट ] कृ । आशीः सीष्ट । [मा निष्कृत ] निर् 'डुकृंग् करणे' (८८८) कृ । अद्यतनी त । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'धुड्-हस्वाल्लु० ' (४।३।७०) सिच्लुक् । 'निर्दुर्बहिराविष्प्रादुश्चतुराम्' (२।३।९) २० ष० । [निष्कृषीष्ट] निर्-कृ । आशीः सीष्ट । 'निर्दुर्बहिराविष्प्रादुश्चतुराम्' (२।३।९) २०० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy