SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २३८ 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'नाम्यन्तस्था० ' (२।३।१५) पत्वम् । [आवधिषीयास्ताम् ] हन्, आड्पूर्व० । अनेन "वध" आदेशः । आशीः सीयास्ताम् । 'अतः' (४।३।८२) अलुक् । 'स्ताथशितोऽत्रोणादेरिट्' (४/४/३२ ) इट् । 'नाम्यन्तस्था०' (२।३।१५) पत्वम् । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [आवधिषीरन्] हन्, आङ्पूर्व० । अनेन "वध" आदेशः । आशीः सीरन् । 'अतः ' ( ४ | ३ |८२) अलुक् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४ | ४ | ३२ ) इट् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । [घानिषीष्ट ] हन् । आशी: सीष्ट । 'स्वर-ग्रह-दृश- हन्भ्यः स्य - सिजाशी :- श्वस्तन्यां जिट् वा' (३|४|६९) इत्यनेन वा ञिट्प्र० इ । ञिणवि घन्' (४|३|१०१) हन्० "धन्' आदेश: । 'ञ्णिति' (४ | ३ |५० ) उपान्त्यवृद्धिः । 'नाम्यन्तस्था०' (२|३|१५) पत्वम् ||छ। अद्यतन्यां वा त्वात्मने || ४|४|२२|| [ अद्यतन्याम् ] अद्यतनी सप्तमी ङि । 'स्त्रीदूतः ' (१।४।२९) ङिदाम् → आम् । [वा ] वा प्रथमा सि । [तु] तु प्रथमा सि । [आत्मने] आत्मने पदम् (२), तस्मिन् । 'ते लुग्वा' (३।२।१०८) विभक्त्या सह लुग्वा । [अवधीत् ] 'हनंक हिंसा - गत्योः ' (११००) हन् । अनेन हन्० " वध" - आदेशः । अद्यतनी दि→ त् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । सः सिजस्तेर्दि-स्यो:' ( ४|३|६५ ) ईत् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४१३२) सर्वत्र इट् । 'अतः' (४।३।८२) अलुक् । 'इट ईति' (४।३।७१) सिच्लुक् । 'समानानां तेन दीर्घः (१।२1१ ) दीर्घः । ‘अड् धातोरादि०’ (४।४।२९) अट् । [अवधिष्टाम् ] हन् । अनेन " वध" आदेशः । अद्यतनी ताम् । 'सिजद्यतन्याम्' (३|४|५३) सिच् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'अतः' (४१३।८२) अलुक् । 'नाम्यन्तस्था० ' (२।३।१५ ) षत्वम् । तवर्गस्य श्चवर्ग०' (१|३|६०) त० → ट० । 'अड् धातोरादि०' (४।४।२९) अट् । [ अवधिषुः ] हन् । अनेन "वध" आदेशः । अद्यतनी अन् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'अतः' (४।३।८२) अलुक् । 'नाम्यन्तस्था० ' (२।३।१५) षत्वम् । 'सिज्-विदोऽभुवः' (४।२।९२) अन्० → " पुस्” आदेश: उस्० । अलोपस्य स्थानिवद्भावेन व्यञ्जनादेवपान्त्यस्याऽतः ' ( ४ | ३ | ४७ ) इति वृद्धिर्न भवति । "वा त्वात्मने" [ आवधिष्ट, आहत] हन्, आङ्पूर्व० । अनेन " वध" आदेश: । 'आझे यम-हनः स्वेऽङ्गे च' (३।३।८६ ) इत्यात्मनेपदम् । अद्यतन त । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४१४१३२) इट् । 'अतः ' (४।३।८२) अलुक् । 'नाम्यन्तस्था० ' (२।३।१५) पत्वम् । तवर्गस्य श्चवर्ग-प्टवर्गाभ्यां०' (१।३।६०) त०ट० । पक्षे 'हनः सिच्' ( ४ | ३ | ३८) सिकिद्वत् । यमि-रमि-नमि-गमि- हनि-मनि-वनति - तनादेर्धुटि क्ङिति' (४।२।५५) नलुक् । 'धुड्-हस्वाल्लुगनिटस्तथोः' (४ | ३ |७०) सिच्लुक् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy