SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २०६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । जि-णवि घन् ।।४।३।१०१।। 5 [जि] ञ् सप्तमी ङि । [णवि] णव् सप्तमी ङि । [घन्] घन् प्रथमा सि । [अघानि] 'हनंक हिंसा-गत्योः ' (११००) हन् । अद्यतनी त । 'भाव-कर्मणोः' (३।४।६८) जिच → इ-तलोपश्च । अनेन “घन्' आदेशः । ‘णिति' (४।३।५०) उपान्त्यवृद्धिः । ‘अड् धातोरादि०' (४।४।२९) अट् । [जघान हन् । परोक्षा णव । 'द्विर्धातुः परोक्षा-डे० प्राक् तु स्वरे स्वरविधेः' (४1919) द्विः । 'ग-होर्जः' (४११४०) ह० → ज० । अनेन “घन्' आदेशः । 'णिति' (४१३५०) उपान्त्यवृद्धिः आ । [अहं जघन, अहं जघान अस्मद् प्रथमा सि । त्वमहं सिना प्राक् चाऽकः' (२।१।१२) अहम् । हन् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे प्राक०' (४।११) द्वि: । 'ग-होर्जः' (४।१।४०) ह० → ज० । अनेन "घन्” आदेशः । 'ञ्णिति' (४१३५०) उपान्त्यवृद्धिः । 'णिद्वान्त्यो णव' (४।३।५८) विकल्पेन अन्त्यो णव णिवद्भवति ।।छ।। नशेर्नेश् वाऽङि ।।४।३।१०२।। [नशेः] नशि षष्ठी डस् । [नेश्] नेश् प्रथमा सि । [वा] वा प्रथमा सि । [अडि] अङ् सप्तमी ङि । [अनेशत्, अनशत्] 'नशौच अदर्शने' (१२०२) नश् । अद्यतनी दि → त् । 'लुदिद्-धुतादि-पुष्यादेः परस्मै' (३।४।६४) अङ्म० → अ । अनेन वा नेश् । ‘अड् धातोरादि०' (४।४।२९) अट् । [अनेशताम्, अनशताम्] नश् । अद्यतनी ताम् । 'लृदिद्-धुतादि-पुष्यादेः परस्मै' (३।४।६४) अझ० → अ । अनेन वा नेश् । ‘अड् धातोरादि०' (४।४।२९) अट् ।। [अनेशन्, अनशन्] नश् । अद्यतनी अन् । 'लुदिद्-धुतादि०' (३।४।६४) अप्र० → अ । अनेन वा नेश् । 'अड् धातोरादि०' (४।४।२९) अट् । [अनेशम, अनशम] नशु । अद्यतनी अम् । 'लुदिद-धुतादि०' (३।४।६४) अप्र० → अ । अनेन वा नेश० । 'अड् धातोरादि०' (४।४।२९) अट् । [नश्यति] 'नशौच अदर्शने' (१२०२) नश् । वर्त्तः तिव् । 'दिवादेः श्यः' (३।४।७२) श्यप्र० → य ।।छ।। श्वयत्यसू-वच-पतः श्वा-ऽस्थ-वोच-पप्तम् ।।४।३।१०३।। [श्वयत्यसूबचपतः] श्वयतिश्च असूश्च वचश्च पत् च = श्वयत्यसूवचपत्, तस्य । [श्वाऽस्थवोचपप्तम] श्वश्च अस्थश्च वोचश्च पप्तश्च = श्वाऽस्थवोचपप्तम् । P.' निश्च ण च, तस्मिन् । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy