SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १८२ 'नाम्यन्तस्था०' (२|३|१५ ) षत्वम् । क षसंयोगे क्ष० । 'अड् धातोरादि०' (४।४।२९) अट् । [ न्यगुहहि न्यघुक्षावहि ] गुहू, निपूर्व० । अद्यतनी वहि । 'ह-शिटो नाम्युपान्त्याद०' ( ३।४।५५) सक्प्र० । प्रथमेऽनेन सक्लुक् । द्वितीये तु सक्प्र० । 'हो धुट् - पदान्ते' (२।१।८२) ह०ढ० । 'ग-ड-द-बादेश्चतुर्थान्त०' (२।१।७७) गु० घु० । 'प-ढोः कस्सि' (२।१।६२) ढ० क० | 'नाम्यन्तस्था० ' (२।३।१५) षत्वम् । क-षसंयोगे क्ष० । 'म व्यस्याः ' (४।२।११३) आ । 'अड् धातोरादि०' (४।४।२९ ) अट् । [अधुक्षामहि] दुहू । अद्य० महि | 'ह- शिटो नाम्युपान्त्याद० ' ( ३।४।५५) सक्प्र० । शेषं पूर्ववत् । 'म-व्यस्याः ' ( ४।२।११३ ) दीर्घः । [ अधिक्षामहि] दिह् । अद्य० महि । 'ह-शिटो नाम्युपान्त्याद०' ( ३।४।५५) सक्प्र० । शेषं पूर्ववत् । 'म व्यस्याः ' ( ४।२।११३) दीर्घः । । छ । । [स्वरे] स्वर सप्तमी ङि । [ अतः ] अत् षष्ठी इस् । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । स्वरेऽतः || ४ | ३ |७५ ॥ [अधुक्षाताम् ] 'दुहक् क्षरणे' (११२७) दुह् । अद्यतनी आताम् । 'ह-शिटो नाम्युपान्त्याद० ' ( ३।४।५५) सक्प्र० । 'भ्वादेददिर्घः' (२।१।८३) ह० घ० । 'ग-ड-द-वादेश्चतुर्थान्तस्यैक०' (२।१।७७) दु० धु० । 'अघोषे प्रथमोऽशिटः ' (१।३।५०) घ० क० । अनेन । 'नाम्यन्तस्था० ' (२।३।१५) षत्वम् । कषसंयोगे क्ष० । 'अड् धातोरादि०' (४।४।२९) अट् । [अधुक्षाथाम् ] दुह् । अद्यतनी आथाम् । 'ह-शिटो नाम्युपान्त्याद० ' ( ३।४।५५) सक्प्र० । 'भ्वादेर्दादेर्घः' (२/१/८३) ह० -→ घ० । ‘ग-ड-द-वादे० ' (२।१।७७) दु० धु० । अघोषे प्रथमोऽशिट : ' (१।३।५०) घ० क० । अनेन । 'नाम्यन्तस्था०' (२।३।१५) पत्वम् । क-षसंयोगे क्ष० । 'अड् धातोरादि०' (४।४।२९) अट् । [अधुक्ष] दुह् । अद्यतनी इ । 'ह-शिटो नाम्युपान्त्याद०' ( ३।४।५५) सक्प्र० । 'भ्वादेर्दादेर्घः' (२।१।८३) ह० → घ० । 'ग-ड-द-वादेश्चतुर्थान्तस्यैक०' (२1१।७७) दु० धु० । 'अघोषे प्रथमोऽशिट: ' (१।३।५०) घ० क० । अनेन । ‘नाम्यन्तस्था०' (२।३।१५) पत्वम् । क-षसंयोगे क्ष० । 'अड् धातोरादि०' (४।४।२९) अट् । [ अधिक्षाताम् ] 'दिर्हीींक् लेपे' (११२८) दिह् । अद्यतनी आताम् । 'ह-शिटो नाम्युपान्त्याददृशोऽनिटः सक्' (३|४|५५ ) सक्प्र० । शेषं पूर्ववत् । Jain Education International [ अधिक्षाथाम् ] दिह् । अद्यतनी आथाम् । 'ह-शिटो नाम्युपान्त्या ० ' ( ३।४।५५) सक्प्र० । शेषं पूर्ववत् । [ अधिक्षि] दि । अद्यतनी इ । 'ह-शिटो नाम्यु० ' ( ३ | ४|५५) सक्प्र० । शेषं पूर्ववत् । [ अधुक्षत] दुह् । अद्यतनी त । 'ह- शिटो नाम्युपान्त्याद०' ( ३।४।५५) सक्प्र० । शेषं पूर्ववत् । [ अधिक्षत] दिह् । अद्यतनी त । 'ह-शिटो नाम्युपान्त्याद०' (३|४|५५) सक्प्र० । शेषं पूर्ववत् । [अधुक्षन्त] दुह् । अद्यतनी अन्त । 'ह - शिटो नाम्युपान्त्याद० ' ( ३।४।५५) सक्प्र० । शेषं पूर्ववत् । अनेन सर्वत्र अलुक् । अत्र अकारलोपेऽपि स्थानिवद्भावादन्तोऽदादेशो न भवति, 'अनतोऽन्तो० ' ( ४।२।११४) अत् प्राप्तः प्राञ्चो विधिः = प्राग्विधिरिति समाश्रयणात् ।।छ।। For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy