SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य तृतीयः पादः ॥ प्रथमोऽशिट : ' (१।३।५०) घ० क० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । क षसंयोगे क्ष० । 'म-व्यस्याः ' ( ४।२।१.१३) आ ! 'अड् धातोरादि०' (४।४।२९) अट् । [ अलीढ, अलिक्षत] 'लिहींक् आस्वादने' (११२९) लिहू । अद्यतनी त । 'ह- शिटो नाम्युपान्त्याद०' (३|४|५५) सक्प्र० । प्रथमेऽनेन सक्लुक् । 'हो धुट्-पदान्ते' (२।१।८२) ह०० । अधश्चतुर्थात् तथोर्धः' (२।१।७९) त० → ध० । 'तवर्गस्य श्चवर्ग-ष्टर्गाभ्यां योगे च टवर्गी' (१।३।६०) ध०ढ० । 'ढस्तड्ढे' (१।३।४२) ढलोपः- पूर्वस्य दीर्घः । द्वितीये तु सप्र० । 'हो धुट्-पदान्ते' (२।१।८२) ह० ढ० । 'ष ढोः कस्सि' (२।१।६२) ढ० क० । 'नाम्यन्तस्था० ' (२।३।१५) षत्वम् । क - षसंयोगे क्ष० । 'अड् धातोरादि०' (४।४।२९) अट् । १८१ [ अलीढाः, अलिक्षथाः ] लिह् । अद्यतनी थास् । 'ह-शिटो नाम्युपान्त्या०' (३|४|५५) सक्प्र० । प्रथमेऽनेन सक्लुक् । 'हो धुटू-पदान्ते' (२।१।८२) ह० ढ० । 'अधश्चतुर्थात् तथोर्ध : ' (२।१।७९) थ० ध० । ' तवर्गस्य श्चवर्ग ष्टवर्गाभ्यां०' (१।३।६०) ध० ढ० । 'ढस्तड्ढे ' (१।३।४२) ढलोपः- पूर्वस्य दीर्घश्च । द्वितीये तु सक्प्र० । 'हो धुट्-पदान्ते' (२।१।८२) ह० → ढ० । 'ष - ढोः कस्सि' (२।१।६२) ढ० क० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । कषसंयोगे क्ष० । 'अड् धातोरादि०' (४।४।२९) अट् । [अलीढ्वम्, अलिक्षध्वम्] लिह् । अद्यतनी ध्वम् । 'ह-शिटो नाम्युपान्त्याद० ' ( ३।४।५५) सक्प्र० । प्रथमेऽनेन सक्लुक् । ‘हो धुट्-पदान्ते' (२।१।८२) ह० ढ० । ' तवर्गस्य श्ववर्ग ष्टवर्गाभ्यां०' (१।३।६०) ध० → ढ० । 'ढस्तड्ढे ' (१।३।४२) ढलोपः-पूर्वस्य दीर्घश्च । द्वितीये तु सक्प्र० । 'हो धुट्-पदान्ते' (२।१।८२) ह० ढ० । 'ष ढोः कस्सि ' (२।१।६२) ढ० क० । 'नाम्यन्तस्था० ' (२।३।१५ ) षत्वम् । क षसंयोगे क्ष० । 'अड् धातोरादि० ' ( ४।४।२९) अट् । [अलिह्नहि, अलिक्षावहि] लिह् । अद्यतनी वहि । 'ह- शिटो नाम्युपान्त्या ० ' ( ३|४|५५) सक्प्र० । प्रथमेऽनेन सक्लुक् । द्वितीये तु सक्प्र० । 'हो धुट्-पदान्ते' (२।१।८२) ह०ढ० । 'ष-ढोः कस्सि' (२।१।६२) ढ० क० । 'नाम्यन्तस्था० ' (२।३।१५) षत्वम् । क षसंयोगे क्ष० । 'अड् धातोरादि०' (४।४।२९) अट् । 'म-व्यस्याः' (४।२।११३) आ । [ न्यगूढ, न्यघुक्षत] 'गुहू (हो) ग् संवरणे' (९३५) गुह्, निपूर्व० । अद्यतनी त । 'ह-शिटो नाम्युपान्त्याद०' (३|४|५५) सक्प्र० । पथमेऽनेन सक्लुक् । 'हो धुट्-पदान्ते' (२।१।८२) ह०ढ० । 'अधश्चतुर्थात् तथोर्धः ' (२।१।७९) त० ध० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) ध० ढ० । 'ढस्तड्ढे' (१।३।४२) ढलोपः पूर्वस्य दीर्घश्च । द्वितीये तु सक्प्र० । 'हो-धुट्-पदान्ते' (२।१।८२) ह०ढ० । 'ग-ड-द-बादे० ' (२1१1७७) गु० घु० । ष - ढोः कस्सि' (२।१।६२) ४० → क० । 'नाम्यन्तस्था० (२।३।१५ ) षत्त्वम् । क षसंयोगे क्ष० । 'अड् धातोरादि०' (४।४।२९) अट् । [ न्यगूढाः, न्यघुक्षथाः ] गुह्, निपूर्व० । अद्यतनी थास् । 'ह-शिटो नाम्युपान्त्याद०' ( ३।४।५५) सक्प्र० । प्रथमेऽनेन सक्लुक् । ‘हो धुट्-पदान्ते' (२।१।८२) ह० ढ० । 'अधश्चतुर्थात् तथोर्धः ' (२1१।७९ ) थ० ध० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) ध० ढ० । 'ढस्तड्ढे ' (१।३।४२) ढलोपः -पूर्वस्य दीर्घश्च । द्वितीये तु सक्प्र० । 'हो धुट्-पदान्ते' (२।१।८२) ह० → ढ० । 'ग-ड-द-बादे० ' (२1१1७७) गु० घु० । षढोः कस्सि' (२।१।६२) ढ० क० । 'नाम्यन्तस्था० ' (२।३।१५) षत्वम् । क- पसंयोगे क्ष० । 'अड् धातोरादि०' (४।४।२९) अट् । [न्यूघूवम्, न्यघुक्षध्वम् ] गुहू, निपूर्व० । अद्यतनी ध्वम् । 'ह- शिटो नाम्युपान्त्याद० ' ( ३।४।५५) सक्प्र० । प्रथमेऽनेन सक्लुक् । ‘हो धुट्-पदान्ते' (२।१।८२) ह० ढ० । 'ग-ड-द-बादे० ' (२।१।७७) गु० घु० । 'तवर्गस्य श्ववर्ग०' (१।३।६०) ध० ढ० । 'ढस्तड्ढे ' (१।३।४२) ढलोपः- पूर्वस्य दीर्घश्च । द्वितीये तु सकप्र० । 'हो धुट्- पदान्ते' (२।१।८२) ह० → ढ० । 'ग-ड-द-बादेश्चतुर्थान्त०' (२।१।७७) गु० घु० । 'ष ढोः कस्सि' (२।१।६२) ढ० क० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy