________________
श्री सिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
[ अकृत ] 'डुकृंग् करणे' (८८८) कृ । अद्यतनी त । 'सिजद्यतन्याम् ' ( ३।४।५३) सिच् । अनेन सिच्लुक् । 'अड् धातोरादि०' (४।४।२९) अट् ।
१७६
[अकृथाः] कृ । अद्यतनी थास् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । अनेन सिच्लुक् । 'अड् धातोरादि० ' ( ४।४।२९) अट् ।
[समस्थित] 'ष्ठां गतिनिवृत्तौ ' ( ५ ) ष्ठा । ' षः सोऽष्ट्यै- ष्ठिव-ष्वष्कः' (२।३।९८) स्था । 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (न्या० सं० वक्ष० (१) / सूत्र (२९)) स्था, सम्पूर्व० । अद्यतनी त । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'इश्च इ० । अनेन सिच्लुक् । 'अड् धातोरादि०' (४।४।२९) अट् ।
स्था-द:' (४।३।४१) आ०
[समस्थिथाः ] स्था-सम्पूर्व० । अद्यतनी थास् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'इश्च स्था-द:' ( ४ | ३ | ४१) अ० → इ० । अनेन सिच्लुक् । 'अड् धातोरादि०' (४।४।२९) अट् ।
[आहत] ‘हनंक् हिंसा-गत्योः ' (११०० ) हन्- आडपूर्व० । 'आडो यम- हनः स्वेऽङ्गे च ' ( ३।३।८६) आत्मनेपदम् । अद्यतनी त । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'हनः सिच्' ( ४ | ३ | ३८) किद्वत् । ' यमि-रमि- नमि-गमि- हनि-मनि-वनतितनादेर्धुटि क्ङिति' (४।२ । ५५ ) नलोपः । ' अड् धातोरादि०' (४।४।२९) अट् ।
[ आहथाः ] हन्- आड्यूर्व० । अद्यतनी थास् । 'सिजद्यतन्याम्' (३|४|५३) सिच् । 'हनः सिच्' (४।३।३८) किद्वत् । 'यमि-रमि-नमि-गमि- हनि मनि०' (४/२/५५) नलोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[ अमंस्त] बुधि (१२६२ ) - 'मनिंच् ज्ञाने' (१२६३) मन् । अद्यतनी त । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'शिड्- हेऽनुस्वारः' (१।३।४० ) अनुस्वारः । ' अड् धातोरादि० ' ( ४।४।२९) अट् ।
[अमंस्थाः] मन् । अद्यतनी थास् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'शिङ्- हेऽनुस्वारः ' (११३।४०) अनुस्वारः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अच्योष्ट] 'च्युंङ् गतौ' (५९४) च्यु । अद्यतनी त । 'सिजद्यतन्याम् ' ( ३ | ४|५३) सिच् । 'नामिनो गुणोऽक्ङिति ' (४।३।१) गु० ओ । 'नाम्यन्तस्था०' (२।३।१५) पत्वम् । 'तवर्गस्य श्चवर्ग० ' (१।३।६०) त०ट० । 'अड् धातोरादि० ' (४।४।२९) अट् ।
[ अच्योष्ठाः ] च्यु । अद्यतनी थास् । 'सिजद्यतन्याम्' (३|४|५३) सिच् । 'नामिनो गुणोऽक्ङिति' ( ४।३।१) गु० ओ । 'नाम्यन्तस्था० ' (२।३।१५ ) षत्वम् । ' तवर्गस्य श्चवर्ग० ' (१|३|६० ) थ० ठ० । 'अड् धातोरादि०' (४।४।२९)
अट् ।
लुकः परत्वेऽपि कृताकृतप्रसंगे यल्लक्षणं तन्नित्यम्, नित्यत्वात् प्रागेव गुणः ।
[ अभित्साताम्] भिद् । अद्यतनी आताम् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'सिजाशिषावात्मने' ( ४ | ३ | ३५ ) सिकि । 'अड् धातोरादि०' (४।४।२९) अट् ।
[ अभित्सत] भद् । अद्यतनी अन्त । 'सिजद्यतन्याम्' (३|४|५३) सिच् । 'सिजाशिषावात्मने' ( ४ | ३ |३५) सिच्किद्वत् । ‘अनतोऽन्तोदात्मने' (४।२।११४) अन्त० अत० । 'अड् धातोरादि०' (४।४।२९) अट् ।
[ अकृषाताम् ] 'डुलंग् करणे' (८८८) कृ । अद्यतनी आताम् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'ऋवर्णात्’ ( ४ | ३ | ३६) सिच्किद्वत् । 'नाम्यन्तस्था० ' ( २ । ३।१५ ) षत्वम् । 'अड् धातोरादि०' (४।४।२९) अट् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org