________________
३७४
वरीवृष्टि
वर्त्तते
लोलूयते ४।१।३,४।१।४८ वनेवासी लोलूया
३।४।१४ वयं पचाम: लोलूयांचक्रे
३॥ ४॥ ४६ वरजः लोलूयांबभूव
३।४। ४६ वरटाभार्यः लोलूयामास
३।४। ४६ वरिवस्यति गुरून् लोलूयिषते
३।३। ७४ वरिवृशीति लोहितगङ्गं वसति
३।२।५ वरिवृष्टि लोहितागिरिः
३। २। ७७ वरिवृष्टि लोहितायति ३।३। ४३, ३। ४।३०। वरीवृत्यते लोहितायते ३।३। ४३, ३।४। ३० । वरीवृध्यते लोहितोदम्
३।२।१०७ वरीवृश्च्यते लोहितोदा नाम नदी ३।२।१०७ वरीवृश्च्यते लौहित्यम्
३।२।५१ वरीवृश्शीति लौहेष:
३।२। ५५ वंशावती
३।२।७८ वरेजः वक्ता
४।१।७९ वर्णयति वक्रयः
३।२।१५६ वर्तिष्यमाण: वक़ काष्ठम्
४।१।११३ वच्यते
४।१।७९ वर्तिष्यते वञ्चं वशन्ति
४।१।११३ वय॑ति (२) वडवा
३।२।१५५ वय॑न् वडवाभार्यः
३।२। ४९ वर्धते वतंसः
३।२।१५६
वर्धिष्यते वदते धीमांस्तत्त्वार्थे ३। ३। ७८ वर्वृशीति वदते विद्वान् स्याद्वादे ३।३।७८ वर्वृष्टि वदावदः
४।१।१३
वर्वृष्टि वधिषीष्ट
३। ४।६९ वर्षजः वर्षामन्यः
३।२।१११ वर्षासुजः वधुंमन्या
३।२।९
वर्षेज: वनं बहुवि क्रीणाति ३।३।२७ वलयवती कन्या वनचरः
३।२। २० ववणतुः वनपतिः
३। २। ४८ ववणिथ वनवासी
३।२।२५ ववतुः वनस्पति: पुष्पं विना फलवति वृक्षे ३१२१४८
ववमतुः वनीवच्यते ४।१।४८, ४।१।५० ववमिथ वनीवञ्चीति
४।१।५० ववलाते वनेकशेरुकाः ।
३।२।१८ ववलिरे वनेचर:
३।२।२० ववले वनेबल्वजाः
३। २।१८ वविथ
३।२। २५ ३। ३। १७ ३।२।२६ ३।२। ४९ ३। ४। ३७ ४।१।५६ ४।१५५ ४। १।५६ ४।१।५५ ४।१।५५ ४। १।५५ ४।१।८४ ४॥ १।५६ ४।१।५६ ३।२।२६ ३।४। ४२ ३।३। ४५ ३। ३। ४५ ३।३। ४५ ३।३। ४५ ३।३। ४५
३।३।३ ३।३। ४५ ४।१।५६ ४।१।५५ ४।१।५६ ३।२।२६ ३।२।२७ ३।२।२६ ३। २।७८ ४।१।३० ४॥ १।३० ४।१।७५ ४।१।२६ ४।१।२६ ४।१।३० ४।१।३० ४।१।३० ४।१।७४
ववुः
४।१।७५ ववृधे
४|११३८ ववी
४।१।७४ वव्रक्षतुः
४।१।८४ वष्टि
४।१।८३ वस्ते मैत्रो न नग्नः
३।३। ९४ वस्त्रीयति कम्बलम् ३।४।२४ वहति नदी
३।३। ८७ वहेगडुः
३। २। २२ वाक्पति:
३।२।३६ वाक्यम्
४।१।११९ वाग्मन्य:
३।२।९ वाचस्पतिः
३।२। ३६ वाचिकषडिको न संवदेते ३।३।८१ वाचोयुक्तिः
३।२। ३२ वाच्यति
३।४। २३ वाच्यमाह
४।१।११९ वातण्ड्यजातीया
३।२।५८ वातण्ड्यवृन्दारिका ३।२।५७ वातावती
३। २।७८ वादयते शिशुम्
३।३।९४ वामोरुतमा
३।२।६७ वामोरूतमा
३।२। ६७ वाय्वग्नी
३।२।४१ वार्दावान् नाम: गिरिः ३।२।७८ वावच्यते ४।१।७२, ४।१।७९ वावश्यते
४। १। ८३ वावष्टः
४।१।८४ वावष्टिः
४। १।८४ वाव्यक्तः
४।१।८४ वाव्यक्तिः
४।१।८४ वाव्यथ्यते
४।१।७१ वाव्रष्टः
४।१।८४ वाव्रष्टिः
४।१।८४ वासयति
३॥ ४॥ ४२ वासयति भिक्षा
३। ४। २० वासयति मैत्रम्
३।३। ९४ वासयते पान्थम्
३। ३१ ९४ वास्तुपतिः
३। २०३६
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org