SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३७२ मुरौ यहि मास आसितः ३।३।२१ . मास आसितव्यः ३। ३। २१ .मास आस्यते ३।३।२१ भासं स्वासम् ३।३।२१ मासमासितम् ३।३।२१ मासमासितव्यम् ३।३।२१ मासमास्यते ३।३। २१ मासो दुरासः ३।३।२१ मितङ्गमः ३।२।१११ मित्रावरुणौ ३।२। ४१ मित्सति ४।१।२० मित्सति शतम् ४॥ १। २० मित्सते ४। १।२० मित्सते शतम् ४।१।२० मिमावयिषति ४॥ १।६० मिमासति ४।१।२० मिमीते ४। १।५८ मिश्रकावणम् ३।२। ७६ मिश्रयत्योदनम् ३।४। ४२ मीढ्वान् ४। १। १५ मीमांसते ३। ३।७४, ३।४।७ मीमांसयति ३।३।७४ मुकुटेकार्षापण: ३।२।१९ मुक्तावुत्तिष्ठते ३। ३।६२ मुखकाम: ३।२। २२ मुखपुरुषा शाला ३।२। २२ मुण्डयति ३।३।३ मुण्डयति ३।४। ४२ मुण्डयति छात्रम् ३। ४। ४२ मुण्डो बेभाययति ३। ३। ९२ मुण्डो भापयते ३।३। ९२ मुण्डो भीषयते ३।३। ९२ मुनी इत्याह ३।३।२७ मुनीवती ३।२।७८ मुनीवहः ३।२।८९ मुनीवहम् . ३।२।८९ मुमुक्षति चैत्रः ४।१।१९ मुमुक्षते वत्स: स्वयमेव ४।१।१९ मुमूर्षति ३।३।७४, ३।३।१०० मुरः ४।१।११० मोमूत्र्यते ३।४।१० ४॥ १।११० मोमोर्ति ४।१।११० मुवः ४। ११ १०९ मोर्मा ४।१।११० मुवी ४॥ १।१०९ म्रियताम् ३।३। ४२ मुषाण ३। ४।८० म्रियते ३। ३। ४२ मुष्टामुष्टि ३।२।७२ म्रियेत ३।३। ४२ मुष्टीमुष्टि ३।२।७२ यक्षीष्ट ४।१।७९ मुसलम् ३।२।१५५ यजति ३।४।१८ मुहूर्तम् ३।२।१५५ यजते ३।३। ९५ मू: ४।१।१०९,४।१।१९० यजन्ति याजका: ३।३। ९५ मूकभार्यः ३।२।५४ यथा ३।२।६१ मूतिः ४।१।१०९ यदा ३।२। ६१ मूर्छा ४।१।११० यम्यते ४।१।१०७ ४।१।११० यम्यम्यते ४।१। ४८,४।१।१०७ मूर्तवान् ४।१।११० ययुः ४।१।१४ मूर्द्धशिखः ३। २। २२ ३।२।६१ मृगक्षीरम् ३।२।६२ यवयति ३।४। ४२ मृगपदम् ३।२।६२ यश: समूहन्निव दिग्विकीर्णम् ३।३। २५ मृगरमणम् ३।४। ४२ यष्टायष्टि ३।२।७२ मृगशाव: ३। २।६२ यष्टीयष्टि ३।२।७२ मृगान् रमयति ३। ४।२० यसति ३। ४। ७३ मृगावती ३।२।७८ यस्यति ३।४।७३ मृगीक्षीरम् ३।२।६२ यागः ४।१।११४ मृगीपदम् ३। २। ६२ याचितारः ३।४। १९ मृगीशाव: ३।२।६२ याच्या ४।१।१११ मृणालः ३।२। १५५ याच्यम् ४।१।१११ मृदु पच्यते भवता ३।३।२१ याजः ४।१।११४ मृदूकृता ३।२।६० याज्यम् ४।१।११८ मृद्विाका ३।२। ५० यातस्ते पितेति प्रहासे ३।३।१७ मृद्वीकृता ३।२।६० यादृक्षः ३।२।१५२ ३।३। ४२ यादृक् ३।२। १५२ मेखला ३।२।१५५ यादृशः ३।२।१५२ ४।१।११२ यायज्यते ४।१।७२ मेघङ्करः ३।२।१११ यावान् ३।२।१५२ मैत्रं शपति ३।३। ३५ यियविषति ४।१।६०,४।१।१०४ मैत्राय शपते (३) ३।३। ३५ यियावयिषति ४।१।६० मोक्षति चैत्रः ४।१।१९ युधिष्ठिरः ३।२।१८ मोक्षते वत्सः स्वयमेव ४।१।१९ युवजानिः ३।२। ४९ मोमा ४।१।१०९ युवां पचथ: ३।३।१७ मृषीष्ट मेघः Jain Education Intemational For Private & Personal use only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy