________________
३६७
पुत्रकाम्यति
पारकरः पारयः पारस्करो देशे पार्थदेशीया पार्थवृन्दारिका पिङ्गलागिरिः पिण्डपाकः पिण्डवहम् पितरौ पितापुत्री पितुःपुत्रः पितुःष्वसा पितु:स्वसा पितुरन्तेवासी पितृगृहम् पितृपितामही पितृवलः पितृष्वसा पित्सति पित्सते पिदधाति पिधानम् पिनद्धम् पिपक्षति पिपक्षति पिपतिषति पिपर्ति(२) पिपविषते पिपावयिषति पिपासति पिपूर्तः पिपूर्यात् पिपृच्छिषति पिपृयात् पिप्रावयिषति पिप्लावयिषति
पुनन्ति
३।२। ४८ पीनवानन्धुः
४।१।९३ ३। ४।७१ पीनोऽन्धुः
४।१।९३ ३।२।४८ पीलुवहम्
३। २।८९ ३।२।५८ पुंसानुजः
३।२।१३ ३।२।५७ पुच्छयते
३।४। ३९ ३।२। ७७ पुटपाक:
३। २। २३ ४।१।११२ पुतित्रीयिषति
४।१।८ ३।२।८९ पुतेवलिः
३।२। २२ ३।२।४७ पुत्रकाम्यति ३।३।३, ३।४। २२ ३।२। ४०
३।२।८ ३।२।३७ पुत्रकाम्यत्यसौ
३। ४। २२ ३। २। ३८ . पुत्रयति
३।४। ४२ ३।२। ३८ पुत्रावल:
३। २।८२ ३।२। ३७
पुत्रीयति ३।३। ३,३। ४। २३ ३।२। ३७ पुत्रीयति
३।२।८ ३।२। ३९ पुत्रीयति छात्रम्
३। ४। २४ ३।२।८२ पुत्रीयियिषति
४।१।८ ३।२।३८ पुत्रीयिषिषति
४।१।८ ४। १। २१
३।३। २३ ४।१।२१ पुपुत्रीयिषति
४।१।८ ३।२।१५६
४। १। ३७ ३।२।१५६ पुप्रावयिषति
४।१।६१ ३।२।१५६ पुप्लावयिषति
४।१।६१ ४|११३७ पुमनुजा
३।२।१३ ४।१।५९ पुरगावणम्
३। २। ७६ ४।१।२१ पुरुषः
३। २। ८६ ४। ११५८ पुरोडाश:
३।२।१५५ ४।१।६० पुलिनवती
३।२।७८ ४।१।६० पुषाण
३। ४। ८० ४|११५९ पुष्करावती
३। २।७८ ४।१।५८ पुष्पयति
३॥ ४॥ ४२ ४॥ १।५८ पुष्येण योजयति चन्द्रम् ३। ४। २० ४।१।८४ पुस्फारयिषति
४।१।६० ४।१।५८ पूरुषः
३।२।८६ ४।१।६१ पूर्वतारम्
३।२।१४२ ४।१।६१ पूर्वतीरम्
३।२।१४२ ३॥ २॥ १५६ पूर्वाह्नकाले
३।२।२४ ४।१।९२ पूर्वाह्नतनः
३।२।२४ ४।१।९२ पूर्वाह्नतमे
३।२।२४
पूर्वाह्नतरे
३।२।२४ पूर्वाह्नशयः
३।२।०२५ पूर्वाह्नेकाले
३।२।२४ पूर्वाह्नेतन:
३।२।२४ पूर्वाह्नेतमाम्
३।२।२४ पूर्वाह्नेतराम्
३।२।२४ पूर्वाह्नेस्फोटकाः
३।२।१८ पूर्वेद्युः प्रक्रामति ३।३।५१ पृच्छति
४। १।८४ पृच्छयति
३।४। ४२ पृच्छा
४।१।८४ पृच्छ्यते
४।१।८४ पृषोदरः
३।२।१५५ पृषोदरम्
३।२।१५५ पृषोद्धारम्
३।२।१५५ पृषोद्वानम्
३।२।१५५ पृषोद्वारम्
३।२।१५५ पृष्टः
४।१।८४,४।१।१०८ पृष्टवान्
४।१।१०८ ४।१।२४
४।१।२४ पेचिम
४।१।२४ पेचिव
४।१।२४ पेचिवान्
४।१।२४ पेचुः
४।१।२४ पेचुषी
४॥ १।२४ पेपीयते
४।१।९१ पैतृकमश्वा अनुहरन्ते (३) ३।३। ३८ पैलुशीर्षिः
३।२।१०३ पैलुशीर्ष्या
३।२।१०१ पोपुव:
३।४।१५ पोपूया
३।४।१४ प्यायते
४।१।९२ प्रकार:
३।२।८६ प्रकृत्य
३।२।१५४ प्रक्रमते
३।३।५१ प्रक्रमते भोक्तुम्
३।३। ५१
४।१।१०६ प्रजातभार्य:
३।२।४९
पेचतु: पेचिथ
पुपूषति
पिहितम्
पीनं मुखम् पीनवन् मुखम्
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org