________________
३६२
दायिषीष्ट दायिष्यते दारदजातीया दारदवृन्दारिका दारदिका
दारा:
दारुवहम् दाशुषी दाश्नांसी दावान् दासभार्या दासीपुत्रः दासीष्ट दास्यति दास्यते दिग्धपादोपहतः दिग्याते दिग्यिरे दिग्ये दित्सति दण्डम् दित्सति वस्त्रम् दिसते पुत्रम् दित्सते वस्त्रम् दिदम्भिषति दिदिवतुः दिदीर्वान् दिदृक्षते देवम् दिदेविथ दिद्युते दिद्रावयिषति दिव:पृथिव्यौ दिवस्पतिः दिवस्पृथिव्यौ दिवाकरनिशाकरौ दिवामन्या रात्रिः दिविजः दिविस्पृक् दिवोदासः दिवौकसः
३।४।६९ ३।४।६९ ३।२।५८ ३। २।५७ ३। २।५० ३। २।५१ ३।२।८९ ४।१।१५ ४।१।१५ ४। १। १५ ३।२।३० ३।२।३१ ३। ४।६९ ३॥ ४॥ ६९ ३।४।६९ ३।२।९५ ४।१।३२ ४।१।३२ ४।१।३२ ४। १। २० ४।१।२० ४।१।२० ४।१।२० ४।१।१८ ४।१।२४
४।१।१ ३।३।७२ ४।१।२४ ४।१।४१ ४।१।६१ ३।२। ४५
३।२।३६ ३।२। ४५ ३।२। ४१ ३।२।१११ ३।२।२७ ३।२।२० ३।२।३६ ३।२।१५५
दिशोदण्डः
३। २। ३२ दीदांसति
३।४।७ दीदांसते
३।४।७ दीर्घकेशजातीया
३।२।५८ दीर्घकेशमानिनी
३।२।५६ दीर्घकेशवृन्दारिका ३। २।५७ दीर्घकेशीभार्य:
३।२।५६ दीव्यति ३।३।३,३।३।१००,३।४।७२ दीव्यन्
३। ४। ७२ दुःखायते
३। ४। ३४ दुग्धे गौः पयः स्वयमेव ३।४। ८७ दुग्धे गौः स्वयमेव ३।४। ९३ दुग्धे गौः स्वयमेव
३।४। ८७ दुद्यूषति
४।१।१०८ दुद्रावयिषति
४।१।६१ दुर्वृत्तानवकुरुते
३।३।७६ दुहितापुत्रौ
३। २। ४० दुहितुःपतिः
३।२।३८ दुहितृपतिः
३।२।३८ दूडभः
३।२।१५५ दूडास:
३।२।१५५ दूढ्यः
३।२।१५५ दूणास:
३।२। १५५ दूरादागतः
३।२।१० दूरेपाकः
४। १। ११२ दृक्षीष्ट
३।४। ६९ दृढभक्तिः
३।२।५३ दृषदिमाषकः
३।२।१९ देदेति
४।१।१०८ देद्युत्यते
४।१।४१ देद्यूतः
४।१।१०८ देद्योति
४।१।१०८ देद्योषि
४।१।१०८ देध्मीयते
४।१।१ देभतुः
४।१।२८
४।१।२९ देभुः
४।१।२८ देयः कटो भवता
३।३। २१ देयं भवता
३।३।२१
देवः देवदत्तः देवद्यङ् देवद्यञ्चः देवद्यचौ देवयुक् देवानांप्रियः देहि (२) दोर्दोषि दोषामन्यमहः दौहार्दम् द्यावाक्षमे द्यावानक्ते द्यावापृथिव्यौ धुदासः धुपतिः धुभिः धुभ्याम् धूतः द्यूतवान् द्योतते द्रक्ष्यते द्रष्टा द्रावयत्ययः द्रुणिमन्यः
३।२।१०८ ३।२।१०८ ३।२।१२२ ३।२।१२२ ३।२।१२२ ३।२।१२२ ३। २। ३४ ४।१।३१ ३।२।७२ ३।२।१११ ३।२। ९४ ३।२। ४४ ३।२। ४४ ३।२। ४५ ३।२।३६ ३।२। ३६ ४।१।१०८ ४।१।१०८ ४।१।१०८ ४।१।१०८ ३।३। ४४ ३।४।६९
३।४।६९ ३।३।१०८ ३।२।१११
३।२।६६ ३।२।५८ ३।२। ४९ ३। २।७८ ३। २। ४९ ३।३।२६ ३।२।८४ ३। २। ९३ ३।२।९२ ३।२।९२ ३। २।१५२ ३।२।१५२ ३।२।१५२ ३। २। ९३
द्रुणीदेशीया द्रुणीभार्यः द्रुमवती द्रोणीभार्यः द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति द्वयङ्गुलाकर्णः द्वाचत्वारिंशत् द्वात्रिंशत् द्वादश द्वादृक्षः द्वादृक् द्वादृशः द्वानवतिः
देभिथ
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org