SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ३४७ अन्यदूतिः ३।२।१२० अन्यद्रागः ३।२।१२० अन्यादृक्षः ३।२।१५२ अन्यादृक् ३।२।१५२ अन्यादृशः ३।२।१५२ अन्यार्थः (४) ३।२।११९ अन्यार्थम् ३।२।११९ अन्याशी: ३।२।१२० अन्यास्थितः ३।२।१२० अन्योऽन्यस्य व्यतिलुनन्ति ३।३। २३ । अन्वतप्त चैत्रेण ३।४। ९१ अन्ववातप्त कितव: स्वयमेव ३।४। ९१ अन्ववातप्त पाप: पापेन कर्मणा ३।४। ९१ अन्वीपं वनम् ३।२।११० अन्वीपम् ३।२।१०९ अपकरः ३॥ २॥ ४८ अपक्तोदुम्बर: फलं स्वयमेव ३।४। ८७, . ३।४।८८ अपक्षीयते ३।३।३ अपचसि त्वं जाल्म ! ३।२।१२६ अपचाव ३। ३।२७ अपटपटा पटपटा करोति ३।४।३० अपप्रथत् ४।१।६५ अपमार्ग: ३।२।८६ अपमित्सते यवान् ४।१।२० अपरराध ४।१।२३ अपराध्यते ४।१।२३ अपराह्नकाले ३।२।२४ अपराह्नतनः ३।२।२४ अपराह्णशयः ३।२।२५ अपराह्नेकाले ३।२।२४ अपराह्नेतनः ३।२।२४ अपरेधुरुपक्रामति ३।३। ५१ अपरेधिम ४।१।२३ अपरेधिव ४।१।२३ अपवदति परं स्वभावतः ३।३।९७ अपस्करो स्थाङ्गे ३।२। ४८ अपस्किरते कुक्कुटो भक्ष्यार्थी ३।३।३० अपस्किरते वृषभो हृष्टः ३।३।३० अपस्किरते श्वा आश्रयार्थी ३।३।३० अप्सुचरः ३।२। २८ अपस्पशत् ४।१।६५ अप्सुजम् ३।२१२६ अपहस्तयति ३।४। ४२ अप्सुमतिः ३।२।२८ अपह्वयते ३।३।५८ अप्सुयोनिः ३।२।२८ अपाक्षीत् ३।४।५३ अबभाणत् ४।१।६३ अपाचि उदुम्बरः फलं वायुना ३।४।८८ अबिभित्सिष्ट कुशूल: स्वयमेव ३।४। ९३ अपाच्योदनः स्वयमेव ३।४।८७, अबीभवत् ४।१।६३ ३।४।८८ अबुद्ध ३।४। ६७ अपाच्योदनश्चैत्रेण ३।४। ६८ अबूभुजत् ४।१।६४ अपापयत् ४।१।३३ अबूभुषत कन्या स्वयमेव ३।४।९३ अपामार्ग औषधिः ३।२।८६ अबोधि ३।४।६७ अपास्थत ३।४।६० अबोधिष्ट ३।४।६७ अपिदधाति ३।२।१५६ अब्जम् ३।२।२६ अपिधानम् ३।२।१५६ अभवत् ३।३।१० अपिनद्धम् ३।२।१५६ अभविष्यत भवता ३।४। ७० अपिप्रवत् ४।१।६३ अभावि ३।४। ७० अपिप्लवत् ४।१।६३ अभिक्षिपति बटुम् ३।३।१०२ अपिहितम् ३।२।१५६ अभित्त ३।४।६५ अपीपचतौदन: स्वयमेव ३।४।९२ अभिदत् ३। ४।६५ अपीपटत् ४।१।६३ । अभिमनाय्य गतः ३।३।४ अपीपलत् ४।१।३३ अभिमिमनायिषते ३।३।४ अपीपवत् ४।१।६३ अभिवहः ४।१।११२ अपीप्यताम् ४।१।३३ अभिशीतो वायुः ४।१।९९ अपीप्यत् ४।१।३३ अभिशीन: ४। १। ९९ अपीप्यन ४। १। ३३ अभिशीनं घृतम् ४।१।९९ अपुतित्रीयत् ४।१।८ अभिशीनवान् ४।१।९९ अपुत्रीयियत् ४।१।८ अभिश्यानः ४॥ १। ९९ अपुपुत्रीयत् ४।१।८ अभिश्यानं घृतम् ४।१।९९ अपुप्रवत् ४।१।६३ अभिश्यानवान् ४।१।९९ अपुप्लवत् ४।१।६३ अभिश्यानो वायुः ४।१।९९ अपुषत् ३।४। ६४ अभिषेणयति ३।४। ४२ अपूरि ३।४।६७ अभिसंशीन: ४।१।९९ अपूरिष्ट ३।४।६७ अभिसंशीनवान् ४।१। ९९ अपोषीत् ३।४। ६४ अभिसंश्यानः ४।१।९९ अपोषीत् ३।४। ६४ अभिसंश्यानवान् ४।१।९९ अप्यायि ३। ४।६७ अभीरुक् ३।२।८५ अप्यायिष्ट ३।४। ६७ अभूत् ३।४।६० अप्सरायते ३।४। २७,३।४। २८ अभूषीत् ३।४। ६४ अप्सव्यः ३।२। २८ अभेदि कुशूल: स्वयमेव ३।४।८६ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy