SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ अकारादिवर्णक्रमेण सूत्रान्तर्गतोदाहरणमूचिः ।। २३९ AAPPS - - - - - - - - - - वृष्णा वृष्णः वाक्त्वम् वाक्पूता वाक्शूरः वाक् श्च्योतति वाग वाग्मिनः वाग्मिनी वाग्घीनः वाग् ङवते वाग् जयति वागञकारः वाग नयति वाग्मधुरा वाग्मी २।१८६ ११३१५० १।३।४ १।३।४ ११३१५१, २११७६ १।४।८७ १।४।८७ १।३।३ १।३१ १।३।३४ १।३।१ ११३१ ११३१ २।१।९१ १।३।३ ११३१ १३।१ ११३१ १।३।१ १३१ ११३२ २११८६ २।१।८६ १।१।२१ १।३।२७ ११४।४९ ११२१४१ वारहीना वाड़ डवते वाजकार: वाङ्णकारीयति वाङ् नयति वाङ्मधुरा वाङ्मयम् वाचः वाची वाच्यति वाणास्ते वातप्रमीन् विद्वत्ता २।१।६८ विद्वत्सु २।१।६८ विद्वद् कुलम् २।१।६८ विद्वद्भिः २।१।१०५ - विद्वस्यति २॥११०५ विद्वस्यते २।१।१०५ विद्वांसः २।१।१०५ विद्वांसि कुलानि २।१।१०५ विद्वांसौ २।१।१०५ विद्वान् ११४७० विभुवी २।१।५९ विभ्राग्भ्याम् २।१।८७ विभ्राजी २।१।८७ विभ्राट २।१९८७ विभ्राड्भ्याम् २।१।८७ विमर्श: १।३।३७ विमलदिवि १।४।६५ विमलद्यु दिनम् २।१।११८ विवक्षन् २१११११३ विव्यतुः २।१।६६ विव्याध २१६६ विव्युः २११६६ विश्न: १।३।६२ विश्वासाम् १।४।१५ विश्वेषाम् १।४।१५ विस्त्रम्भः १।३।३९ दुवूर्षति २।१।६३ वृक्णवान् २।१।६१ वृक्ष अत्र १।३।२४ वृक्ष गच्छति ११३१२३ वृक्षः १।१२७, १६३१५३ वृक्षच्छाया ९।३।३० वृक्षयेव १।२।२३ वृक्षवत्र १।३।२४ वृक्षवत्र १।३।२४ वृक्षव् करोति १।३।३३ वृक्ष क्करोति ११३।३३ वृक्षा इह १।३।२४ वृक्षाः १।४।१ वृक्षाविह १।३।२४ वृक्षाविह १।३।२४ वृक्षण १।२१४१ वृक्षण १०२१४१ वृत्रहणः १।४।८७ वृत्रहणौ १०३।२७, १।४।८७, २।१।११२ वत्रहयति २।१।११२ वृत्रहा १।४।८७ वृत्रहा २१११९१ वृश्चति १३१६१ १।३।६० २।१।६१, २।१८८ वेमनी १।१।२९ वेमन्यः १।१।२२ वैदुषम् २११११०५ वैमनः २१११११० वैयाघ्रपद्यः २।१।१०२ वोढा १।३।४३ व्यक्ता १।३।३९ व्यक्तुम् १।३।३९ व्यहनि १।४।५० व्यहिन १।४।५० व्यते १।४।५० व्याघ्रपदी कुले २११।१०२ व्याघ्रपदी स्त्री २।१।१०२ व्याघ्रपाद्यति २२१०२ व्याघ्रपाद्यते २११।१०२ व्रष्टुम् २११८७ शंशम्यते १।३।१४ शङ्किता १।३।३९ शङ्कितुम् १।३।३९ शब्दप्राच्छः २।१।८७ शब्दप्राच्छौ २।१८७ शब्दप्राड् २।१।८७ शब्दप्राड्भ्याम् २१९८७ शब्दप्राशी २११८७ शरण्याः साधवो ! अस्मान् रक्ष २१२६ शरण्याः ! साधवो ! युष्मान् शरणं प्रपद्ये वायू १।२।३४ वायू ३ इति वारिणः वारिणी वाघ्ना वार्सम् वावडिक्त वावब्धि वास: क्षौमम् वास्यर्थम २।१२६ विड् विभिः विति विदुषी कुले विदुषी स्त्री विदुष्मान् विदुष्यः विद्मः विद्युत्वान् विद्वत कलम १।४।६४ १।४।६४ २।१।११० १।३।३७ २११८८ १।३।४७ १।३।५५ २।१।८८ २११७६ २।१७६ १।२।३९ २।१।१०५ २११४१०५ ११११२३, २११११०५ २।१।१०५ १।३।१ १।११२३ २१११६८ शरव्यम् १।२।२५ शाङ्गम् ११३।४८ शाला: १।४।४९ शाशङ्क्ति २।१।८८ शिण्डि १।३।४०, १।३।४८, ११३१४९ शिण्डि १।३१४८ शिम्बीमती २१२।९९ शिश्रियतुः २।१।५२ शिश्रियुः २।११५२ शीतातः १।२८ शीलं ते स्वम् १।१।२६ शीलं नः स्वम् २।१।२१ शीलं नौ दीयते २।१।२२ शीलं यवाभ्यां दीयते २।२२२ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy