SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य प्रथमः पाद: ।। २०५ सलोपः । [पुंमयः] पुंस आगतः = घुमयः । 'नृ-हेतुभ्यो रूप्य-मयटौ वा' (६।३।१५६) मयटप्र० → मय० । 'पदस्य' (२।१।८९) सलोपः । [पुंजातीयः] पुमान् प्रकारोऽस्य = पुंजातीयः । 'प्रकारे जातीयर्' (७।२७५) जातीयर्प० → जातीय० । ‘पदस्य' (२।१८९) सलोपः । [भूयान्] अयं बहु(:)२, अयमतिशयेन बहुभूयान् । ‘गुणाङ्गाद् वेष्ठेयसू (७।३।९) ईयसुप्र० । 'भूलृक् चेवर्णस्य' (७।४।४१) भूरादेशः ईकारश्च लुक्, । अवादेशो न, ऊकार प्रश्लेषात्, विधानं भूमेत्यत्र सफलम् । [स्कन्त्वा] 'स्कन्दं गति-शोषणयोः' (३१९) स्कन्द । स्कन्दनं पूर्वं । 'प्राकाले' (५।४।४७) क्त्वाप्र० । [स्यन्त्वा] 'स्यन्दौङ् सवणे' (९५६) स्यन्द् । स्यन्दनं पूर्व । 'प्राक्काले' (५।४।४७) क्त्वाप्र० ।। छ ।। रात् सः ।।२।१।९०॥ [रात् सः] र पञ्चमी डसि । स प्रथमा सि ।। [चिकीः] 'डुकंग करणे' (८८८) कृ । कर्तुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्र० । 'स्वर-हनगमोः सनि धुटि' (४।१।१०४) दीर्घः → कृ । 'ऋतां विडतीर्' (४।४।११६) किर् । 'भ्वादे मिनो०' (२।१।६३) दीर्घः । 'सन्-यडश्च' (४।१।३) कीर् द्विवचनु । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) रेफलोपः । हूस्वः' (४।१।३९) हूस्वत्वं । 'क-डश्चज्' (४।११४६) क० → च० । 'नाम्यन्तस्था-कवर्गात् पदान्तः कृतस्य सः शिड्-नाऽन्तरेपि' (२।३।१५) स० → ष० । चिकीर्षतीति क्विप् । 'अतः' (४।३।८२) अलोपः । 'अप्रयोगीत्' (१।१।३७) विप्लोपः । अनेन । ‘सो रुः' (२।१७२) स० → र० । 'रः पदान्ते०' (१।३५३) विसर्गः । [चिकीर्षुः] चिकीर्षणं = चिकीर्षुः । 'सन-भिक्षा-5ऽशंसेरुः' (५।२।३३) उप० । 'लुगस्यादेत्यपदे' (२११११३) अलोपः । जिही:] 'हृग् हरणे' (८८५) ह । हर्तुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्र० । 'स्वर-हन-गमोः सनि धुटि' (४।१।१०४) दीर्घः । 'ऋतां क्डितीर्' (४।४।११६) हिर् । 'भ्वादे मिनो०' (२।१।६३) दीर्घः । ‘सन्-यङश्च' (४।१।३) हीर् द्विवचनु । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) रेफलोपः । 'ह्रस्वः' (४।१।३९) ह्रस्वत्वं । ‘ग-होर्जः' (४।११४०) ह० ज० । 'नाम्यन्तस्था०' (२१३।१५) स० ० । जिहीर्षतीति क्विप । 'अतः' (४।३।८२) अलोपः । 'अप्रयोगीत' (91१1३७) क्विप्लोपः । अनेन । 'सो रुः' (२११७२) स० → र० । “रः पदान्ते०' (१३।५३) विसर्गः । [जिहीर्घः] जिहीर्षणं = जिहीर्षुः । ‘सन्-भिक्षा-ऽऽशंसेरुः' (५।२।३३) उप्र० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [कटचिकीः] कटं कर्तुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प० । अग्रे पूर्ववत् । कटं चिकीर्षतीति क्विप् । [पटजिही:] पटं हर्तुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । अग्रे पूर्ववत् । पटं जिहीर्षतीति क्विप् । [ऊर्क] 'ऊर्जण् बल-प्राणनयोः' (१५८२) ऊर्ज़ । 'चुरादिभ्यो णिच्' (३।४।१७) णिचप्र० । ऊर्जयतीति क्विप् । 'णेरनिटि' (४।३।८३) णिच्लोपः । 'अप्रयोगीत्' (१९३७) क्विप्लोपः । प्रथमा सि । 'दीर्घड्याब' (१।४।४५) सिलोपः । [ऊराम्] ऊर्जयतः इति क्विप् । 'अप्रयोगीत्' (११३७) क्विप्लोपः, ताभ्याम् । न्यमार्ट] 'मृजौक शुद्धौ' (१०९७) मृज, निपूर्व० । हयस्तनी दिव । 'लघोरुपान्त्यस्य' (४३४) गु० अर् । Jain Education Intemational For Private & Personal use only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy