SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य प्रथमः पाद: ।। २०१ [राष्टिः] 'राजृग् दीप्तौ' (८९३) राज् । राजनं = राष्टिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । अनेन षत्वम् । 'तवर्गस्य श्ववर्ग०' (१३।६०) त० → ट० । [भ्राष्टिः] 'टुभ्राजि दीप्तौ' (८९४) भाज् । भ्राजनं = भ्राष्टि: । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । अनेन षत्वम् । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → ट० । [भ्रष्टा, भष्र्टा] 'भ्रस्जीत् पाके' (१३१६) भ्रस्ज् । श्वस्तनी ता । 'संयोगस्यादौ स्कोर्लुक्' (२।१1८८) सलुक । 'भृज्जो भर्ख' (४।४।६) भर्ख आदेशः । अनेन षत्वम् । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → ८० । [भ्रष्टुम्, भष्टुंम् भजनाय । ‘क्रियायां क्रियार्थायां०' (५।३।१३) तुम्प० । 'संयोगस्यादौ स्कोलक' (२११८८) सलुक् । 'भृज्जो भर्ज' (४।४।६) भ आदेशः । अनेन षत्वम् । 'तवर्गस्य श्ववर्ग०' (१।३।६०) त० → ट० । [धानाभृड् धानां(ना) भृज्जतीति क्विप् धानाभृड् । ‘ग्रह-वस्च-भ्रस्ज-प्रच्छः' (४।१।८४) य्वृद् भृ० । 'अप्रयोगीत्' (१११३७) क्विप्लोपः । प्रथमा सि । 'दीर्घड्याब०' (१।४।४५) सिलोपः । 'संयोगस्यादौ स्कोर्लुक्' (२।१।८८) सलुक् । [धानाभृड्भ्याम्] धानां(ना) भृज्जतः इति क्विप् धानाभृज्जौ, ताभ्याम् । [वष्टुम्] 'ओव्रस्चौत् छेदने' (१३४१) वस्च् । व्रश्चनाय । ‘क्रियायां क्रियार्थायां०' (५।३।१३) तुम्प्र० । [मूलवृट्] मूलं वृश्चतीति क्विप् मूलवृट् । 'ग्रह-वस्च-भ्रस्ज-प्रच्छः' (४।१।८४) प्वृद् वृ० । 'संयोगस्यादौ स्कोलुंक' (२।१।८८) सलोपः । 'अप्रयोगीत्' (१।१।३७) विप्लोपः । [मूलवृड्भ्याम्] मूलं वृश्चतः इति क्विप् मूलवृश्चौ, ताभ्याम् । [परिवाड्भ्याम्] ध्रज (१३४) - ध्रजु (१३५) - वज (१३६) - 'व्रज गतौ' (१३७) व्रज्, परिपूर्व० । पस्त्रिजतः इत्येवंशीली परिवाजौ । 'दिद्यु-ददृद्-जगज्जुहू०' (५।२।८३) क्विप्प० - वा आदेशः । [लेष्टा] 'लिशंत् गतौ' (१४१७) लिश् । श्वस्तनी ता । 'लघोरुपान्त्यस्य' (४।३।४) गु० इ० → ए० । . लेिष्ट्रम] लेशनाय = लेष्टुम् । 'क्रियायां क्रियार्थायां०' (५।३।१३) तुम् । 'लघोरुपान्त्यस्य' (४।३।४) गु० इ० . [लिड्भ्याम्] लिशतः इति क्विप् लिशौ, ताभ्याम् । [प्रष्टा] 'प्रछंत् ज्ञीप्सायाम्' (१३४७) प्रछ् । श्वस्तनी ता । [प्रष्टुम्] प्रच्छनाय = प्रष्टुम् । 'क्रियायां क्रियार्थायां०' (५।३।१३) तुम्प्र० । [शब्दप्राड्] शब्दं पृच्छतीति क्विप् शब्दप्राड् । 'अनुनासिके च च्छ्-वः शूट्' (४।१।१०८) च्छ० → श० । अनेन षत्वम् । 'अप्रयोगीत् (१।१।३७) क्विप्लोपः । [शब्दप्राड्भ्याम्] शब्दं पृच्छतः इति क्विप् शब्दप्राशौ, ताभ्याम् । [विभ्राग्भ्याम्] विभ्राजेते इति क्विप् विभ्राजौ । 'अप्रयोगीत्' (१११३७) विप्लोपः । ताभ्याम् । देवेजौ] देवान यजतः इति देवेजौ । [देवेजः] देवान यजन्तीति देवेजः । [रज्जुसृजौ] रज्जु सृजतः इति क्विप् रज्जुसृजौ । [कंसपरिमृजौ] कंसं परिमृष्टः इति कंसपरिमृजौ । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy