SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १८० सउं द्विर्वचनं । 'नाम्यन्तस्था० ' (२।३।१५) स० ष० । अनेन दीर्घः । [चिकीर्षति ] 'डुकंग् करणे' (८८८) कृ । कर्त्तुमिच्छति । 'तुमर्हादिच्छा०' ( ३।४।२१) सन्प्र० । 'स्वर- हन - गमो ः सनि धुटि' (४|१|१०४) दीर्घः = कृ । ऋतां क्डितीर् ' ( ४|४|११६ ) इर् । 'सन् - यश्च' ( ४।१1३) किर् सउं द्विर्वचनं । ‘व्यञ्जनस्याऽनादेर्लुक्’ (४।१।४४) अनादिव्यञ्जनलोपः । 'क-डश्च- ञ्' (४।१।४६) क० च० । 'नाम्यन्तस्था०' (२।३।१५) स० ष० । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका 1 [ वुवूषति] 'वृगट् वरणे' (१२९४) वृ । वरीतुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः ' ( ३।४।२१) सन्प्र० । 'स्वर - हन-गमोः सनि धुटि' (४।१।१०४) वृ. । 'ओष्ठयादुर्' (४|४|११७) उर् । 'सन्-यडश्च' (४|११३) वुर् सउं द्विर्वचनं । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'नाम्यन्तस्था०' (२।३।१५) स०प० | वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२1१1११३) अलोपः । [दीव्यति ] 'दिवूच क्रीडा-जयेच्छा-पणि-द्युति-स्तुति-गतिषु ' (११४४ ) दिव् । वर्त्त० तिव् । 'दिवादेः श्यः' (३।४।७२ ) श्यप्र०य । अनेन दीर्घः । [ सीव्यति ] 'पिवूच् उतौ' (११६४) षिव् । 'पः सोऽष्ट्ये- ष्ठिव-ष्वष्कः' (२।३।९८) सिव् । वर्त्त० तिव् । 'दिवादेः श्यः' (३।४।७२) श्यप्र०य । अनेन दीर्घः । [ दीव्यात् ] ( २।१।६५) सूत्रवत् । [ सीव्यात् ] ( २।१।६५) सूत्रवत् । [प्रतिदीव्ना] प्रतिदीव्यतीति प्रतिदीव्यन् । 'लू-पू-यु-वृषि-दंशि-द्युदिवि- प्रतिदिविभ्यः कित्' (उणा० ९०१) किद् अन्प्र० । तेन । 'मन्-वन्- क्वनिप्-विच् क्वचित्' (५।१।१४७) क्वनिप्प्र० । 'य्वोः प्वयव्यञ्जने लुक्' (४|४|१२१) वलोपः । तृतीया टा । 'अनोऽस्य' (२।१।१०८) अलोपः । [प्रतिदीव्ने] प्रतिदीव्यतीति प्रतिदीव्यन् । 'लू-पू-यु-वृषि-दंशि-धु-दिवि - प्रतिदिविभ्यः कित्' (उणा० ९०१) किद् अन्प्र० । तस्मै । 'मन्-वन्- क्वनिप्-विच् क्वचित्' (५1१।१४७) क्वनिप्प्र० । 'खोः प्वय्व्यञ्जने लुक्' ( ४|४|१२१ ) वलोपः । चतुर्थी ङे । 'अनोऽस्य' (२।१।१०८) अलोपः । [ चतुर्थः] चतुर् । चतुर्णां पूरणः = चतुर्थः । 'चतुरः' (७।१।१६३) थट्प्र० थ. । [कुर्कुरीयति] कुर्कुरमिच्छति । 'अमाव्ययात् क्यन् च' ( ३।४।२३) क्यन्प्र० । 'क्यनि' (४।३।११२ ) ई । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः ० ' (३।४।७१ ) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [ चतुर्यति] चतुरमिच्छति । 'अमाव्ययात् क्यन् च' ( ३।४।२३) क्यन्प्र०य । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शब्' (३।४।७१ ) शब् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [दिव्यति] दिवमिच्छति । 'अमाव्ययात् क्यन् च' ( ३।४।२३) क्यन्प्र०य । वर्त्त० तिव् । कर्त्तर्यनद्भ्यः शब्' (३।४।७१ ) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [ स्मर्यते] 'स्मृ चिन्तायाम्' (१८) स्मृ । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० य । 'क्य याऽऽशीर्ये' (४।३।१०) गु० अर् । [भव्यम्] ‘भू सत्तायाम्' (१) भू । भूयते = भव्यम् । 'भव्य-गेय-जन्य- रम्या - SSपात्या -ऽऽप्लाव्यं नवा' (५1१1७) निपातः । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy