SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य प्रथमः पादः ॥ - १७३ [ . [आप्नुवन्ति] 'आप्लृट् व्याप्ती' (१३०७) आप् । वर्त० अन्ति । 'स्वादेः श्नुः' (३।४।७५) श्नुप्र० → नु । अनेन उव् । [राध्नुवन्ति] 'राधं संसिद्धौ' (१३०४) राध् । वर्त्त० अन्ति । 'स्वादेः श्नुः' (३।४।७५) श्नुप्र० → नु । अनेन उव् । [तक्ष्णुवन्ति] 'तक्षौ तनूकरणे' (५७१) तक्ष् । वर्त्त० अन्ति । 'तक्षः स्वार्थे वा' (३।४।७७) श्नुप्र० → नु. । अनेन उव् । [सुन्वन्ति] 'धूगट् अभिषवे' (१२८६) षु । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सु । वर्त्त० अन्ति । 'स्वादेः श्नुः' (३।४।७५) श्नुप्र० → नु० । 'इवर्णादे०' (१।२।२१) वत्वम् । [चिन्वन्ति] 'चिंग्ट् चयने' (१२९०) चि । वर्त्तः अन्ति । 'स्वादेः श्नुः' (३।४।७५) श्नुप्र० → नु. । 'इवर्णादे०' (१।२।२१) वत्वम् ॥ छ । स्त्रियाः ।।२।१५४॥ [स्त्रियाः] स्त्री षष्ठी डस् । 'स्त्रीदूतः' (१।४।२९) दास्० → आस्० । 'स्त्रियाः' (२।१।५४) इय् । [स्त्रियो] स्त्री । प्रथमा औ । अनेन इय् । [परमस्त्रियो] परमौ (परमे) च तौ (ते) स्त्रियौ च = परमस्त्रियौ । [अतिस्त्रियौ नरौ] स्त्रीमतिक्रान्तौ (यौ) तौ । अनेन इय् । [अतिस्त्रयः] स्त्रीमतिक्रान्ता (ये) तेऽतिस्त्रयः । 'गोश्चान्ते इस्वोऽनंशिसमासेयोबहुव्रीहौ' (२।४।९६) ह्रस्वत्वं । प्रथमा जस् । 'जस्येदोत्' (१।४।२२) ए । 'एदैतोऽयाय' (१।२।२३) अय् । [अतिस्त्रिणा] स्त्रीमतिक्रान्तोऽसौ अतिस्त्रिः । ‘गोश्चान्ते०' (२१४९६) ह्रस्वत्वं, तेन । [अतिस्त्रये] स्त्रीमतिक्रान्तोऽसौ अतिस्त्रिः । 'गोश्चान्ते०' (२।४।९६) इस्वत्वं, तस्मै । [अतिस्त्रेः २] स्त्रीमतिक्रान्तोऽसौ अतिस्त्रिः । 'गोश्चान्ते०' (२।४।९६) ह्रस्वत्वं, तस्मात्-तस्य । [अतिस्त्रौ] स्त्रीमतिक्रान्तोऽसौ अतिस्त्रिः । ‘गोश्चान्ते०' (२।४।९६) ह्रस्वत्वं, तस्मिन् ।। छ । वाऽम्-शसि ।।२।१५५|| [वाऽम-शसि] वा प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलोपः । अम् च शस् च = अम्शस्, तस्मिन् = अम्शसि । [स्त्रियम्, स्त्रीम] स्त्री | द्वितीया अम् । अनेन । [स्त्रियः, स्त्रीः] स्त्री । द्वितीया शस् । अनेन । [परमस्त्रियम् परमस्त्रीम् परमश्चासौ (परमा चासौ) स्त्री च = परमस्त्री, ताम् । [परमस्त्रियः, परमस्त्रीः] परमाश्च ताः स्त्रियश्च = परमस्त्रियः, ताः । [अतिस्त्रियम्, अतिस्त्रिम् नरम स्त्रीमतिक्रान्तोऽसौ अतिस्त्रिः, तं । अनेन इयु । अन्यत्र 'गोश्चान्ते०' (२१४।९६) ह्रस्वत्वम् । [अतिस्त्रियः, अतिस्त्रीन् नरान्] स्त्रीमतिक्रान्ता (ये) तेऽतिस्त्रियः, तान् । [स्त्रियम्] स्त्रीमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र० । स्त्रीयतीति क्विप् । 'अतः' (४।३।८२) Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy