SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य प्रथमः पाद: ।। १७१ लू द्विर्वचनु । 'हूस्वः' (४।१।३९) ह्रस्वत्वं । अनेन उव् । [लुलुवुः] 'लूग्श् छेदने' (१५१९) लू । परोक्षा उस्प० । 'द्विर्धातुः परोक्षा-डे० (४।१1१) लू द्विर्वचनु । 'हस्वः' (४।१।३९) ह्रस्वत्वं । अनेन उव् । .. [स्वीः] स्वमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र० → य० । 'क्यनि' (४।३।११२) ई । स्वीयतीति क्विप । 'अतः' (४।३।८२) अलोपः । 'य्वोः प्वव्यञ्जने लुक' (४।४।१२१) यलोपः । 'क्यनन्ता नामत्वं नोज्झन्ति धातुत्वं च प्रतिपद्यन्ते' ( ) । प्रथमा सि । [स्वियौ] स्वी । प्रथमा औ । अनेन इय् । [स्वियः] स्वी । प्रथमा जस् । अनेन इय् । [अधीयन] 'इंक अध्ययने' (११०४) इ, अधिपूर्व० । अधीयतेऽधीयन् । 'धारीडोऽकृच्छेऽतृश' (५।२।२५) अतृशप्र० → अत् । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोन्तः । अनेन इय् । 'पदस्य' (२।१।८९) तलोपः । [म्लायति] 'म्लैं गात्रविनामे' (३२) म्लै । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । ‘एदैतोऽयाय' (१२।२३) आय् । [नीः] नयतीति क्विप् नीः । 'अप्रयोगीत्' (१।१।३७) विप्लोपः । 'क्विबन्ता धातुत्वं नोज्झन्ति नामत्वं (शब्दत्वं) च प्रतिपद्यन्ते । (न्यायसंग्रह: द्वितीयो वक्षस्कारः । सूत्रं-४८) [लूः] लुनातीति क्विप् लूः । 'अप्रयोगीत्' (१।१।३७) विप्लोपः । 'क्विबन्ता धातुत्वं नोज्झन्ति नामत्वं (शब्दत्वं) च प्रतिपद्यन्ते' (न्यायसंग्रहः द्वितीयो वक्षस्कारः । सूत्र-४८) [न्यर्थः] नियोऽर्थो = न्यर्थः । [ल्वर्थः] लुवोऽर्थो = ल्वर्थः । [नयनम्] नीयते = नयनम् । 'अनट्' (५।३।१२४) अनटप० → अन. । [लवनम्] लूयते = लवनम् । 'अनट्' (५।३।१२४) अनटप० → अन. । [नायकः] नयतीति नायकः । ‘णक-तृचौ' (५।१।४८) णकप्र० → अक । 'नामिनोऽकलि-हलेः' (४१३५१) वृ० ऐ । 'एदैतोऽयाय' (१।२।२३) आय् । लावकः] लुनातीति लावकः । ‘णक-तृचौ' (५/१६४८) णकप्र० → अक. । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१२१२४) आव् ।।छ।। इणः ।।२।१५१॥ [इणः] इण् । षष्ठी ङस् । [ईयतुः] 'इंण्क गतौ' (१०७५) इ । परोक्षा अतुस् । “द्विर्धातुः परोक्षा-डे०' (४1919) द्विवचनु । अनेन इय् । 'समानानां०' (११२।१) दीर्घः । . [ईयुः] 'इंण्क् गतौ' (१०७५) इ । परोक्षा उस् । 'द्विर्धातुः परोक्षा-२०' (४1919) द्विर्वचनु । अनेन इय् । 'समानानां तेन दीर्घः' (१४२११) दीर्घः । Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy