SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १६० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [ज्ञानं] ज्ञान । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । 'समाना०' (१।४।४६) अलोपः । [वाम युष्मद् । चतुर्थी भ्याम् । अनेन । 'द्वित्वे' वाम्नी (२।१।२२) वाम् । पक्षे [युवाभ्याम्] (२।१।२२) सूत्रवत् । [आवां सुशीलौ तज्ज्ञानं नी दीयते, तज्ज्ञानमावाभ्यां दीयते] [आवाम्] अस्मद् । द्वि० औ । 'मन्तस्य०' (२१११०) आ० । 'अमौ मः' (२१११६) औ → म० । 'युष्मदस्मदोः' (२।१।६) द० → आ० । [नौ] अस्मद् । चतुर्थी भ्याम् । अनेन । 'द्वित्वे' वाम्नौ (२।१।२२) नौ । पक्षे [आवाभ्याम्] (२।१।२२) सूत्रवत् ।। छ ।। त्यदामेनदेतदो द्वितीया-टौस्यवृत्त्यन्ते ॥२।१।३३।। त्यदाम त्यच्च त्यच्च त्यच्च = त्यदस्तेषां = त्यदाम् । 'त्यदादिः' (३।१।१२०) एकुशेषियइ । [एनद्] एनद् । प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलोपः । [एतदः एतद् । षष्ठी डस् । [द्वितीयाटौसि] द्वितीया च टाश्च ओस् च = द्वितीयाटौस्, तस्मिन् । [अवृत्त्यन्ते] वृत्तेरन्तो = वृत्त्यन्तः, न वृत्त्यन्तोऽवृत्त्यन्तः । 'नञत्' (३।२।१२५) न० → अ० । तस्मिन् । [उद्दिष्टमेतदध्ययनमथो एनदनुजानीत] [उद्दिष्टम्] दिशीत् अतिसर्जने' (१३१८) दिश, उत्पूर्व० । उद्दिश्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'यज-सृज-मृज-राज-भ्राज-भ्रस्ज-वश्च-परिवाजः शः षः' (२।१।८७) श० → प० । 'तवर्गस्य०' (१।३।६०) त० → ट०। प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः । [एतद् एतद् । प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलोपः । [अध्ययनम] 'इंक् अध्ययने' (११०४) इ, अधिपूर्व० । अधीयते । 'अनट्' (५।३।१२४) अनट्प्र० → अन । 'नामिनो गुणोऽक्डिति' (४।३१) गु० → ए० । 'एदैतोऽयाय' (१।२।२३) अय् । प्रथमा सि । [एनद्] एतद् । द्वि० अम् । [अनुजानीत] ‘ज्ञांश् अवबोधने' (१५४०) ज्ञा, अनुपूर्व० । पं० त । 'क्यादेः' (३।४७९) श्नाप्र० → ना० । 'एषामी व्यञ्जनेऽदः' (४।२।९७) आ० → ई० । 'जा ज्ञा-जनोऽत्यादौ' (४२११०४) ज्ञा० → जा० । [एतकं साधुमावश्यकमध्यापयाथो एनमेव सूत्राणि] [एतकम्] कुत्सितमेतमेतकम् । 'लोकात्' (११३) अद् विश्लेष्य । 'त्यादि-सर्वादेः स्वरेष्वन्त्यात् पूर्वोऽक' (७।३।२९) अक । द्वि० अम् । 'आ द्वेरः' (२।१।४१) द० → अ० । 'लुगस्यादेत्यपदे' (२1१1११३) अलोपः । [साधुम्] साधु । द्वि० अम् । [आवश्यकम्] अवश्यं भावः कर्म वा = आवश्यकम् । 'योपान्त्याद् गुरूपोत्तमादसुप्रख्यादकञ्' (७।१।७२) अकञ्प० → अक । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) अ० → आ० । द्वि० अम् । [अध्यापय] 'इंङ्क अध्ययने' (११०४) इ, अधिपूर्व० । अधीयते कश्चित् तं अधीयमानं प्रयुङ्क्ते । 'प्रयोक्तव्यापारे Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy