SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ अथ प्रथमाध्यायस्य चतुर्थः पादः ॥ [ नदीम् ] नदी । द्वितीया अम् । अनेन । [वधूम् ] वधू । द्वितीया अम् । अनेन । [ अचिनवम् ] 'चिंग्ट् चयने' (१२९०) चि । ह्यस्तनी अम्व् । 'स्वादेः श्नुः' (३।४।७५) श्नुप्र० नु० । 'उ श्नो:' ( ४।३।२) ओ । 'ओदौतोऽवाव् ' (१।२।२४) अव् । 'अड् धातोरदिह्यस्तन्यां चाऽमाडा' (४।४।२९) अडागमः ||छ || 1 दीर्घो नाम्यतिसृ- चतसृषः || १ |४ |४७ ।। [ दीर्घो नाम्यतिसृ- चतसृषः ] दीर्घ प्रथमा सि । 'सो रु ' (२।१।७२ ) २० । नाम् सप्तमी ङि । तिसा च चतसा च ष् च र् च = तिसृचतसृष्, न तिसृचतसृष् = अतिसृचतसृष्, 'नञत्' (३।२।१२५) न० अ०, (तस्य) = अतिसृचतसृषः, षष्ठी ङस् । [मुनीनाम् ] मुनि । षष्ठी आम् । 'हस्वाऽऽपश्च' (१।४।३२ ) नाम् । अनेन. । [ साधूनाम् ] साधु । षष्ठी आम् । 'ह्रस्वाऽऽपश्च' (१।४।३२) नाम् । अनेन । [पितॄणाम् ] पितृ । षष्ठी आम् । 'ह्रस्वाऽऽपश्च' ( १ | ४ | ३२ ) नाम् । अनेन । 'र- पृवर्णान्नो ण० ' (२।३।६३) न० → ण० । [तिसृणाम् ] त्रि । षष्ठी आम् । 'त्रि चतुरस्तिसृ - चतसृ स्यादी' (२1919 ) तिसृ आदेश: । ' ह्रस्वाऽऽपश्च' (१।४।३२) नाम् । 'र-पृवर्णान्नो ण०' (२|३|६३) न० → ० । [चतसृणाम्] चतुर् । षष्ठी आम् । 'त्रि चतुरस्तिसृ- चतसृ स्यादौ ' (२1919) चतसृ आदेशः । ' ह्रस्वाऽऽपश्च' (१।४।३२ ) नाम् । 'र-षृवर्णानो ण०' (२|३|६३) न० ० । ११३ [ षण्णाम् ] षष् । षष्ठी आम् । 'संख्यानां र्णाम्' (१।४।३३) नाम् । 'धुटस्तृतीयः' (२।१।७६ ) ष०ड० । 'प्रत्यये च ' (१।३।२) ङ० ० । 'तवर्गस्य०' (१।३।६०) न०० । [ चतुर्णाम् ] चतुर् । षष्ठी आम् । 'संख्यानां र्णाम्' (१।४।३३) नाम् । 'र- पृवर्णान्नो ण०' (२।३।६३) न० ० । 'र्हादर्हस्वरस्या०' (१।३।३१) द्वित्वम् ||छ || नुर्वा ||१|४|४८ || [नुः] नृ षष्ठी डस् । 'ऋतो डुर्' (१।४।३७) ङस् डुर्उर् । 'डित्यन्त्यस्वरादेः' (२।१।११४ ) ऋलोपः । [नृणाम्, नृणाम्] नृ । षष्ठी आम् । 'ह्रस्वाऽऽपश्च' (१।४।३२ ) नाम् । 'र-टवर्णान्नो ण० ' (२।३।६३) न० ० । अनेन । [ अतिनृणाम्, अतिनृणाम् ] नरमतिक्रान्तास्तेऽतिनरस्तेषां = Jain Education International अतिनॄणां अतिनृणाम् ॥छ । शसोऽता सश्च नः पुंसि || १ |४ |४९ || [शसोऽता सश्च नः पुंसि ] शस् षष्ठी डस् । अत् तृतीया टा । स् षष्ठी ङस् । च अव्यउ । प्रथमा सि । न प्रथम सि । 'सो रु: ' (२।१।७२ ) २० । 'रः पदान्ते० ' (१।३।५३) विसर्गः । पुम्स् सप्तमी ङि । 'शिड्- हेऽनुस्वारः' (१।३।४० ) अनुस्वारः । [मुनीन् ] मुनि । द्वितीया शस् । अनेन । For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy