SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ ७५ ] प्रवचनसारः आनन्दामृतपूरनिर्भरवहत्कैवल्यकल्लोलिनी Jain Education International निर्मग्नं जगदीक्षणक्षम महासंवेदनश्रीमुखम् । स्यात्काराङ्कजिनेशशासनवशादासादयन्तूल्लसत् स्वं तवं वृजात्यरत्नकिरणमस्पष्टमिष्टं जनाः || व्याख्येयं किल विश्वमात्मसहितं व्याख्यातु गुम्फे गिरां व्याख्यातामृतचन्द्रसूरिरिति मा मोहाज्जनो वल्गतु ! arrar विशुद्धबोधिकलया स्याद्वादविद्याबलात् लब्ध्वैकं सकलात्मशाश्वतमिदं स्वं तत्त्वमव्याकुलः ॥ इति गदितमनीचैस्तत्त्वमुच्चावचं यच्चिति तदपि किलाभूत्कल्पमग्नौ हुतस्य । अनुभवतु तदुच्चैश्चिच्चिदेवाद्य यस्मादपरमिह न किंचित्तत्त्वमेकं परं चित् ॥ समाप्तेयं तत्त्वदीपिका टीका । रहित प्रस्तावे यथा निजशुद्धात्मतत्वे स्थिरो भवति तथा तदैव निजशुद्धात्मस्वरूपं प्राप्नोति || इति श्रीजयसेनाचार्यकृतायां तात्पर्यवृत्तौ एवं पूर्वोक्तक्रमेण 'एस सुरासुर' इत्याद्येकोत्तरशतगाथापर्यन्तं सम्यग्ज्ञानाधिकारः, तदनन्तरं 'तम्हा तस्स णमाई' इत्यादि त्रयोदशोत्तरशतगाथापर्यन्तं ज्ञेयाधिकारापरनामसम्यक्त्वाधिकारः, तदनन्तरं 'तवसिद्धे जयसिद्धे' इत्यादि सप्तनवतिगाथापर्यन्तं चारित्राधिकारश्चेति महाधिकारत्रयेणैकादशाधिकत्रिशतगाथाभिः प्रवचनसारप्राभृतं समाप्तम् । समाप्तेयं तात्पर्यवृत्तिः प्रवचनसारस्य । ३४३ जो महाबुद्धिवन्त हुए हैं, वे भी तत्त्वके कथन - समुद्रके परागामी नहीं हुए, और जो थोड़ा बहुत तत्वका कथ मैंने किया है, वह सब तत्त्वकी अनन्ततामें इस तरह समा गया है, मानो कुछ कहा ही नहीं, जैसे आगमें होम करनेको वस्तु कितनी ही डालो कुछ नहीं रहती, उसी प्रकार तत्त्वमें सब कथन समा जाता है । इस कारण परमात्मतत्त्व वचनसे नहीं कहा जा सकता, केवल अनुभवगम्य है, इससे भव्यो ! चिन्मात्र वस्तुको अनुभवो, क्योंकि इस लोकमें दूसरी उत्तम वस्तु कोई नहीं है । इस लिये श्री अमृतचंद्राचार्य कहते हैं, कि चिदानन्द परमात्मतत्त्वका हमेशा घटमे ( अंतरंग में ) प्रकाश करो | इति बालबोधिनी भाषाटीका । For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy