________________
कुन्दकुन्दविरचितः
[अ० ३, गा० ६०
यथाक्तलक्षणा एव श्रमणा मोहद्वेषाप्रशस्त रागोच्छेदादशुभोपयोगवियुक्ताः सन्तः सकलकषायोदयविच्छेदात् कदाचित् शुद्धोपयुक्ताः प्रशस्तरागविपाकात्कदाचिच्छुभोपयुक्ताः स्वयं मोक्षायतनवेन लोकं निस्तारयन्ति तद्भक्तिभावाप्रवृत्तप्रशस्त भावा भवन्ति परे च पुण्यभाजः ॥ ६० ॥
अथाविपरीत फलकारणाविपरीत कारणसमुपासनप्रवृत्तिं सामान्यविशेषतो विधेयतया सूत्रद्वैतेनोपदर्शयति-
३२२
दिट्ठा पदं वत्थं अद्वाणप्पधाणकिरियाहिं ।
दु तदो गुणादो विसेसिदच्वो त्ति उवदेसो ॥ ६१ ॥ दृष्ट्वा प्रकृतं वस्त्वभ्युत्थानप्रधानक्रियाभिः ।
वर्ततां ततो गुणद्विशेषितव्य इति उपदेशः ।। ६१ ॥
I
श्रमणानामात्मविशुद्धिहेतौ प्रकृते वस्तुनि तदनुकूलक्रियाप्रवृत्त्या गुणातिशयाधानमभवन्तीति । तद्यथा - -- 1 - निर्विकल्पसमाधिबलेन शुभाशुभोपयोगद्वयरहितकाले कदाचिद्वीतराग चारित्रलक्षणशुद्धोपयोगयुक्ताः कदाचित्पुनर्मोहद्वेषाशुभरागरहितकाले सरागचारित्रलक्षणशुभोपयोगयुक्ताः सन्तो भव्यलोकं निस्तारयन्ति, तेषु च भव्यो भक्तो भव्यवरपुण्डरीकः प्रशस्तफलभूतं स्वर्गं लभते परंपरया मोक्षं चेति भावार्थः ॥ ६० ॥ एवं पात्रापात्रपरीक्षाकथनमुख्यतया गथापञ्चकेन तृतीयस्थलं गतम् । इत ऊर्ध्वम् आचारकथितक्रमेण पूर्वं कथितमपि पुनरपि दृढीकरणार्थं विशेषेण तपोधनसमाचारं कथयति । अथाभ्यागततपोधनस्य दिनत्रयपर्यन्तं सामान्यप्रतिपत्तिं तदनन्तरं विशेषप्रतिपत्तिं दर्शयति-बट्टदु वर्तताम् । स कः । अत्रत्य आचार्यः । किं कृत्वा । दिट्ठा दृष्ट्वा । किम् । वत्युं तपोधनभूतं पात्रं वस्तु । किंविशिष्टम् । पगदं प्रकृतम् अभ्यन्तरनिरुपरागशुद्धात्मभावनाज्ञापक बहिरङ्गनिर्ग्रन्थनिर्विकाररूपम् । काभिः कृत्वा वर्तताम् । अब्भुद्वाणप्पatraरियाहिं अभ्यागतयोग्याचारविहिताभिरभ्युत्थानादिक्रियाभिः तदो गुणादो ततो दिनत्रयानन्तरं दोनों प्रकारके मुनि [ लोकं ] उत्तम भव्य जीवोंको [ निस्तारयन्ति ] तारते हैं । [तेषु ] उन दोनों तरहके मुनियोंका [ भक्त: ]. सेवक महापुरुष [ प्रशस्तं ] उत्तम स्थानको [ लभते ] पाता है । भावार्थ-ये उत्तम मुनि आप मोक्षके ठिकाने हैं, इसलिये जगतके उद्धार करनेवाले हैं, जो इन मुनियोंकी भक्ति करता है, वह उत्तम भावों सहित होता है, और जो अनुमोदना करता है, वह भी पुण्यफलको भोगता है ।। ६० ।। आगे जो उत्तम फलके कारण उत्तम पात्र हैं, उनकी सेवा सामान्य विशेषतासे दो गाथाओंमें दिखलाते हैं - [ ततः ] इस कारण जो उत्तम पुरुष हैं, वे [ प्रकृतं ] उत्तम [वस्तु ] पात्रको [दृष्ट्वा ] देखकर [अभ्युत्थानप्रधानक्रियाभिः ] आता हुआ देखके उठ खड़ा होना, इत्यादि उत्तम पात्रकी क्रियाओंकर [वर्ततां] प्रवर्ते । क्योंकि [ गुणात् ] उत्तम गुण होनेसे [ विशेषितव्यः ] आदर विनयादि विशेष करना योग्य है, [ इति ] ऐसा [ उपदेशः ] भगवंतदेवका उपदेश है । भावार्थ - भगवंतकी ऐसी आज्ञा है, कि जो ज्ञानादिगुणों से
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org