SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ ३१४ कुन्दकुन्दविरचितः [अ० ३, गा० ५०यदि करोति कायखेदं वैयावृत्त्यर्थमुद्यतः श्रमणः । न भवति भवत्यगारी धर्मः स श्रावकाणां स्यात् ॥५०॥ यो हि परेषां शुद्धात्मवृत्तित्राणाभिप्रायेण वैयावृत्त्यप्रवृत्त्या स्वस्य संयम विराधयति स गृहस्थधर्मानुप्रवेशात् श्रामण्यात् प्रच्यवते । अतो या काचन प्रवृत्तिः सा सर्वथा संयमाविरोधेनैव विधातव्या । प्रवृत्तावपि संयमस्यैव साध्यवात् ॥ ५० ॥ अथ प्रवृत्तेविषयविभागे दर्शयति जोण्हाणं णिरवेक्खं सागारणगारचरियजुत्ताणं । अणुकंपयोवयारं कुव्वदु लेवो जदि वि अप्पो॥५१॥ जैनानां निरपेक्षं साकारानाकारचर्यायुक्तानाम् ।। अनुकम्पयोपकारं करोतु लेपो यद्यप्यल्पः ॥५१॥ या किलानुकम्पापूर्विका परोपकारलक्षणा प्रवृत्तिः सा खल्बनेकान्तमैत्रीपवित्रितचित्तेषु कायखेदं षट्कायविराधनाम् । कथंभूतः सन् । वैयावृत्त्यर्थमुद्यतः समणो ण हुवदि तदा श्रभगस्तपोधनो न भवति । तर्हि किं भवति । हवदि अगारी अगारी गृहस्थो भवति । कस्मात् । धम्मो सो सावयाणं से षट्कायविराधनां कृत्वा योऽसौ धर्मः स श्रावकाणां स्यात् न च तपोधनानामिति । इदमत्र तात्पर्यम्-योऽसौ स्वशरीरपोषणार्थ शिष्यादिमोहेन वा सावधं नेच्छति तस्येदं व्याख्यानं शोभते, यदि पुनरन्यत्र सावद्यमिच्छति वैयावृत्त्यादिस्वकीयावस्थायोग्ये धर्मकार्ये नेच्छति तदा तस्य सम्यक्त्वमेव नास्तीति ॥ ५० ॥ अथ यद्यप्यल्पलेपो भवति परोपकारे तथापि शुभोपयोगिभिर्धर्मोपकारः कर्तव्य इत्युपदिशति-कुव्वदु करोतु । स कः कर्ता । शुभोपयोगी पुरुषः । कं करोतु । अणुकंपयोश्यारं अनुकम्पाजो [कायखेदं] षट्कायकी विराधनारूप हिंसाको [करोति] करता है, तो वह [श्रमणः] अपने संयमका धारक मुनि [न भवति] नहीं होता, किन्तु [अगारी भवति] गृहस्थ होता है, क्योंकि [सः] वह जीवकी विराधनायुक्त वैयावृत्यादि क्रिया [श्रावकागां] गृहवासी श्रावकोंका [धर्मः] धर्म [स्यात् है। भावार्थ-जो कोई सराग चारित्री मुनि अन्य मुनीश्वरोंकी शुद्धात्माचरणकी रक्षाके लिये वैयावृत्त्य क्रियाकर अपनेमें विराधना करता है, वह गृहस्थधर्मको करता है, मुनिपदसे गिरता है, क्योंकि हिंसा सहित गृहस्थका धर्म है, इसलिये शुद्धोपयोगी मुनिके संयमका घात न होवे, इस तरह सेवादि क्रियामें प्रवर्तता है, क्योंकि अन्यकी सेवामें जो प्रवर्तता है, वह भी संयमकी ही वृद्धि के लिये । इस कारण संयमका घात करना योग्य नहीं है ॥ ५० ॥ आगे परोपकार प्रवृत्ति किसकी करे, यह भेद दिखलाते हैं-[साकारानाकारचर्यायुक्तानां] श्रावक मुनिकी आचार क्रिया सहित जो [जैनानां] जिनमार्गानुसारी श्रावक और मुनि है, उनका [निरपेक्ष] फलकी अभिलाषा रहित होके [अनुकम्पया] दयाभावसे [उपकारं] उपकार अर्थात् यथायोग्य सेवादिक क्रिया [करोतु] शुभोपयोगी करो, कोई दोष नहीं। [यद्यपि] लेकिन इस शुभाचारसे [ अल्पः लेपः] थोड़ासा शुभकर्म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy