SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ २९८ कुन्दकुन्दविरचितः [अ० ३, गा० ३६घातिनो भूला सर्वतोऽपि कृतमवृत्तेः सर्वतो निवृत्त्यभावात्तथा परमात्मज्ञानाभावाद् ज्ञेयचक्रमाक्रमणनिरर्गलज्ञप्तितया ज्ञानरूपात्मतत्त्वैकाग्र्यप्रवृत्त्यभावाच्च संयम एव न तावत् सिद्धयेत् । असिद्धसंयमस्य तु सुनिश्चितैकाय्यगतवरूपं मोक्षमार्गापरनामश्रामण्यमेव न सिद्धयेत् । अत आगमज्ञानतत्त्वार्थश्रद्धानसंयतखानां योगपद्यस्यैव मोक्षमार्गवं नियम्येत ॥ ३६॥ अथागमज्ञानतत्त्वार्थश्रद्धानसंयतखानामयोगपद्यस्य मोक्षमार्गलं विघटयति ण हि आगमेण सिज्झदि सद्दहणं जदि वि णथि अत्थेसु । सदहमाणो अत्थे असंजदो वा ण णिव्वादि ॥ ३७॥ न ह्यागमेन सिद्धयति श्रद्धानं यद्यपि नास्त्यर्थेषु । श्रद्दधान अर्थानसंयतो वा न निर्वाति ॥ ३७ ॥ श्रद्धानशून्येनागमजनितेन ज्ञानेन तदविनाभाविना श्रद्धानेन च संयमशून्येन न तावत्सिकथमपीति । तथाहि-यदि निर्दोषिनिजपरमात्मैवोपादेय इति रुचिरूपं सम्यक्त्वं नास्ति तर्हि परमागमबलेन विशदेकज्ञानरूपमात्मानं जानन्नपि सम्यग्दृष्टिर्न भवति ज्ञानी च न भवति तद्वयाभावे सति पश्चेन्द्रियविषयाभिलाषषड्जीववधव्यावृत्तोऽपि संयतो न भवति । ततः स्थितमेतत् परमागमज्ञानतत्त्वार्थश्रद्धानसंयतत्वत्रयमेव मुक्तिकारणमिति ॥ ३६ ॥ अथागमज्ञानतत्त्वार्थश्रद्वानसंयतत्वानां योगपद्याभावे मोक्षो नास्तीति व्यवस्थापयति-ण हि आगमेण सिज्झदि आगमजनितपरमात्मज्ञानेन न सिद्धयति । सद्दहणं जदि वि णत्थि अत्थेसु श्रद्धानं यदि च नास्ति परमात्मादिपदार्थेषु । सद्दहमाणो अत्थे श्रद्दधानो वा चिदानन्दैकस्वभावनिजपरमात्मादिपदार्थान् । असंजदो वा ण णिवादि विषयकषायाधीनत्वेनासंयतो वा न निर्वाति निर्वाणं न लभत इति । तथाहि-यथा प्रदीपसहितपुरुषस्य कूपपतनप्रस्तावे कूपपतनान्निवर्तनं मम हितमिति निश्चयरूपं श्रद्धानं यदि नास्ति तदा प्रदीपः किं करोति न किमपि । तथा जीवस्यापि परमाहैं, षट्कायके जीवों की हिंसा होती है, अटकसे रहित हुआ यथेच्छाचारी होता है, सर्व त्यागरूप मुनिव्रत नहीं होता, उसी प्रकार निर्विकल्प समाधिकर परमात्मज्ञान भी नहीं होता, और ज्ञेय पदार्थोंमें प्रवर्तनेवाली स्वच्छंद ज्ञानवृत्ति उस स्वरूपमें एकाग्र भावसे ज्ञानप्रवृत्तिका अमाव है । इस कारण ऐसे जीवके आगमज्ञानपूर्वक श्रद्धान विना संयमभावकी कैसे सिद्धि होवे ? किसी तरह नहीं । जिसके संयमकी सिद्धि न हुई, उसके निश्चित एकाग्रतारूप मोक्षमार्गनामा मुनिपदकी भी सिद्धि नहीं होती। इसलिये आगमज्ञान, तत्त्वार्थश्रद्धान, संयमभाव, इन तीनोंकी एकता जब होवे, तभी मोक्षमार्गकी सिद्धि होती है ॥ ३६ ॥ आगे आगमज्ञान, तत्वार्थश्रद्धान, संयमभाव, इन तीनोंकी एकता हो, तभी मोक्षमार्ग होवे, यह कहते हैं[यदि] जो [अर्थेषु] जीवाजीवादि पदार्थोंमें [श्रद्धानं] रुचिरूप प्रतीति [नास्ति नहीं है, तो [आगमेन हि] सिद्धान्तके जाननेसे भी [न सिद्धथति] मुक्त नहीं होता, [वा] अथवा [अर्थात् ] जीवाजीवादिक पदार्थोंका [श्रद्दधानः अपि] श्रद्धान करता हुआ भी जो [असंयतः] असंयमी होवे, तो वह [न] नहीं [निर्वाति] मुक्त होता । भावार्थ-यद्यपि आममके बलसे सब Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy