SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ २७२ [ अ० ३, गा० २१ रम्भस्य शुद्धात्मरूप हिंसनपरिणामलक्षणस्यासंयमस्य वावश्यं भावित्वात्तथोपधिद्वितीयस्य परद्रव्यरतवेन शुद्धात्मद्रव्यमसाधकत्वाभावाच्च ऐकान्तिकान्तरङ्गच्छेदवमुपधेरवधार्यत एव । इदमत्र तात्पर्यमेवंविधत्वमुपधेर वधार्यं स सर्वथा संन्यस्तव्यः ॥ २१ ॥ कुन्दकुन्दविरचितः अथ कस्यचित्कचित्कदाचित्कथंचित्कश्चिदुपधिरप्रतिषिद्धोऽप्यस्तीत्यपवादमुपदिशतिछेदो जेण ण विज्जदि गहणविसग्गेसु सेवमाणस्स । समणो तेहि वदु कालं खेत्तं वियाणित्ता ॥ २२ ॥ छेदो येन न विद्यते ग्रहणविसर्गेषु सेवमानस्य । श्रमणस्तेनेह वर्ततां कालं क्षेत्रं विज्ञाय ॥ २२ ॥ वा बिभेदि निर्भयशुद्धात्मतत्त्वभावनाशून्यः सन् बिभेति भयं करोति । कस्मात्सकाशात् । परदो य परतचौरादेः पालयदि परमात्मभावनां न पालयन्न रक्षयन्परद्रव्यं किमपि पालयतीति तृतीया गाथा ।। ३-५ ।। अथ सपरिग्रहस्य नियमेन चित्तशुद्धिर्नश्यतीति विस्तरेणाख्याति - किध तम्हि णत्थि मुच्छा परद्रव्यममत्वरहितचिच्चमत्कारपरिणतेर्विसदृशमूर्च्छा कथं नास्ति अपि त्वस्त्येव । क । तस्मिन् परिग्रहाकातिपुरुषे आरंभो वा मनोवचनकायक्रियारहितपरमचैतन्यप्रतिबन्धक आरम्भो वा कथं नास्ति किं त्वस्त्येव असंजमो तस्स शुद्धात्मानुभूतिविलक्षणासंयमो वा कथं नास्ति किं त्वस्त्येव तस्य सपरिग्रहस्य तथ परदosम्म रदो तथैव निजात्मद्रव्यात्परद्रव्ये रतः कधमप्पाणं पसाधयदि स तु सपरिग्रहपुरुषः कथमात्मानं प्रसाधयति । न कथमपीति ॥ २१ ॥ एवं श्वेताम्बर मतानुसारिशिष्य संबोधनार्थं निर्ग्रन्थमोक्षमार्गस्थापनमुख्यत्वेन प्रथमस्थले गाथापञ्चकं गतम् । अथ कालापेक्षया परमोपेक्षासंयमशक्त्यभावे सत्याहारसंयमशौच ज्ञानोपकरणादिकं किमपि ग्राह्यमित्यपवादमुपदिशति — छेदो जेण ण विज्जदि छेदो येन न विद्यते । परिग्रहमें [रतः ] रागी होकर [ कथं ] किस तरह [ आत्मानं ] अपने शुद्ध स्वरूपका [ प्रसाधयति ] एकाग्रतासे अनुभव करसकता है ? नहीं कर सकता । भावार्थ - जिसके परिग्रह होता है, उसके अवश्य ही ममत्वभाव होते हैं । उस परिग्रह के निमित्तसे आरम्भ भी होता है, जहाँ ममता और आरम्भ होता है, वहाँ शुद्धोपयोगरूप आत्मीक प्राणकी हिंसा होती है, जहाँ हिंसा हो, वहीं असंयम भी हो, और भी परिग्रही मुनिको बड़ा दोष है, परिग्रह परद्रव्य है, जो परद्रव्यमें रत होता है, उसके शुद्धात्मद्रव्यकी सिद्धिका अभाव होता है, शुद्धात्मद्रव्यकी सिद्धि मुनिपदका मूल है, जहाँ यह नहीं, वहाँ मुनिपद नहीं । इसलिये इस कथनका यह अभिप्राय है, कि परिग्रह सर्वथा त्यागने योग्य है ॥ २१ ॥ आगे किसी मुनिके किसी एक कालमें किसी एक तरहसे कोई एक परिग्रह अत्याज्य भी है, ऐसा अपवादमार्ग दिखलाते हैं—[ सेवमानस्य ] परिग्रह सेवनेवाले मुनिके [ ग्रहणविसर्गेषु ] ग्रहण करनेमें अथवा त्यागने में [r] जिस परिग्रहसे [ छेदः ] शुद्धोपयोगरूप संयमका घात [ न विद्यते ] नहीं हो, [तेन ] उस परिग्रहसे [ श्रमणः ] मुनि [कालं क्षेत्रं ] काल और क्षेत्रको [विज्ञाय ] जानकर [ इह ] इस लोकमें [वर्ततां ] प्रवर्ते ( रहे ) तो कोई हानि नहीं है । भावार्थ - उत्सर्गमार्ग वह है, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy