________________
१०३]
प्रवचनसारः
२३७
साकारोपयुक्तस्य चाविशेषेणैकाग्रचेतनम सिद्धेरासंसारबद्ध दृढतरमोहदुर्ग्रन्थेरुद्ग्रन्धनं स्यात् । अतः शुद्धात्मोपलम्भस्य मोहग्रन्थिभेदः फलम् ।। १०२ ॥
अथ मोहग्रन्थिभेदात्किस्यादिति निरूपयति
जो हिदमोहगंठी रागपदोसे खवीय सामण्णे ।
होज्जं समसुहदुक्खो सो सोक्खं अक्खयं लहदि ॥ १०३ ॥ यो निहतमोहग्रन्थी रागद्वेषौ क्षपयित्वा श्रामण्ये |
भवन् समसुखदुःखः स सौख्यमक्षयं लभते ॥ १०३ ॥
मोहग्रन्थिक्षपणाद्धि तन्मूलरागद्वेषक्षपणं ततः सममुखदुःखस्य परममाध्यस्थलक्षणे श्रामण्ये भवनं ततोऽनाकुलवलक्षणाक्षयसौख्यलाभः । अतो मोहग्रन्थिभेदादक्षयसौख्यं फलम् ॥ १०३ ॥ अथैकाग्र्यसंचेतनलक्षणं ध्यानमशुद्धत्वमात्मनो नावहतीति निश्चिनोति
दुर्ग्रन्थिम् । मोह एव दुर्ग्रन्थिः शुद्धात्मरुचिप्रतिबन्धको दर्शनमोहस्तम् । ततः स्थितमेतत्-आत्मोपलम्भस्य मोहग्रन्थिविनाश एव फलम् ॥ १०२ ॥ अथ दर्शनमोहग्रन्थिभेदात्किं भवतीति प्रश्ने समाधानं ददाति — जो हिदमोहठी यः पूर्वसूत्रोक्तप्रकारेण निहतदर्शनमोहग्रन्थिर्भूत्वा रागपदोसे खवीय निजशुद्धात्मनिश्चलानुभूतिलक्षणवीतरागचारित्रप्रतिबन्धको चरित्रमोहसंज्ञौ रागद्वेषौ क्षपयित्वा । क । सामण्णे स्वस्वभावलक्षणे श्रामण्ये | पुनरपि किं कृत्वा । होज्जं भूत्वा । किंविशिष्टः । समसुहदुक्खो निजशुद्धात्मसंवित्तिसमुत्पन्नरागादिविकल्पोपाधिरहितपरमसुखानुभवेन सांसारिक सुखदुःखोत्पन्नहर्षविषादरहितत्वात्समसुखदुःखः । सो सोक्खं अक्खयं लहदि स एवं गुणविशिष्टो भेदज्ञानी सौख्यमक्षयं लभते । ततो ज्ञायते दर्शनमोहक्षयाच्चारित्रमोहसंज्ञरागद्वेषविनाशतश्च सुखदुःखमाध्यस्थ्यलक्षणश्रामण्येऽवस्थानं तेनाक्षयसुखलाभो भवतीति ॥ १०३ ॥ अथ निजशुद्धात्मैकाग्र्यलक्षणध्यानमात्मनोऽत्यन्तविशुद्धिं करोतीत्यावेदयति — जो खविदमोहनिश्चल होके स्वरूपको ध्यावे, तो अनादि बंधवाली मोहकी गाँठको खोल सकता है । इस कारण शुद्धात्माकी प्राप्तिका फल मोहकी गाँठका खुलना है ।। १०२ ॥ आगे मोह - गाँठके खुलने से क्या होता है, यह कहते हैं – [ यः ] जो पुरुष [ निहतमोहग्रन्थिः ] मोहकी गाँठको दूर करता हुआ [ श्रामण्ये] यति अवस्थामें [ रागद्वेषौ ] इष्ट अनिष्ट पदार्थोंमें प्रीति अप्रीतिभावको [ क्षपयित्वा ] छोड़कर [ समसुखदुःखः ] सुख दुःखमें समान दृष्टिवाला [ भवेत् ] होता है, [सः ] वह समबुद्धि पुरुष [ अक्षयं सौख्यं ] अविनाशी अतीन्द्रिय आत्मीक मोक्ष - सुखको [ लभते ] पाता है । भावार्थ - इस मोहकी गाँठके खुलनेसे आत्माके राग द्वेषका नाश होता है, और जहाँ राग द्वेषका अभाव है, वहीं सुख दुःखमें समान भाव होते हैं, तथा वहाँ ही आकुलता रहित स्वाधीन आत्मीक सुख अवश्य होता है । इस कारण मोहकी गाँठके खुलनेसे अविनाशीक सुख होनेरूप ही फल होता है ॥ १०३ ॥ आगे एकाग्रतासे निश्चल स्वरूपका अनुभव करनेवाला ध्यान आत्माकी अशुद्धताको दूर करता है, यह कहते हैं - [ यः ] जो पुरुष [ क्षपितमोहकलुषः ] मोहरूप मैलकों क्षय करता हुआ
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only