SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ९६, *४ ] प्रवचनसारः सपदेसो सो अप्पा कसायिदो मोहरागदोसेहिं । कम्मरजेहिं सिलिट्ठो बंधो त्ति परुविदो समये ॥ ९६ ॥ सप्रदेशः स आत्मा कषायितो मोहरागद्वेषैः । कर्मरजोभिः श्लिष्टो बन्ध इति प्ररूपितः समये ॥ ९६ ॥ यथात्र सप्रदेशले सति लोध्रादिभिः कषायितखात् मञ्जिष्ठरङ्गादिभिरुपश्लिष्टमेकं रक्तं दृष्टं वासः, तथात्मापि सप्रदेशवे सति काले मोहरागद्वेषैः कषायितत्वात् कर्मरजोभिरुपश्लिष्ट एको सुहपयडीण विसोही तिब्बो असुहाण संकिलेसम्मि । विवरीदो दु जहण्णो अणुभागो सवपयडीणं ॥४॥ अणुभागो अनुभागः फलदानशक्तिविशेषः भवतीति क्रियाध्याहारः । कथंभूतो भवति । तिव्यो तीत्रः प्रकृष्टः परमामृतसमानः । कासां संबन्धी । सुहपयडीणं सद्वद्यादिशुभप्रकृतीनाम् । कया कारणभूतया । विसोही तीवधर्मानुरागरूपविशुद्धया । असुहाण संकिलेसम्मि असद्वेद्यायशुभप्रकृतीनां तु मिथ्यात्वादिरूपतीवसंक्लेशे सति तीव्रो हालाहलविषसदृशो भवति । विवरीदो दु जहण्णो विपरीतस्तु जघन्यो गुडनिम्बरूपो भवति । जघन्यविशुद्धया जघन्यसंक्लेशेन च मध्यमविशुद्धया मध्यमसंक्लेशेन तु शुभाशुभप्रकृतीनां खण्डशर्करारूपः काञ्जीरविषस्थपश्चेति । एवंविधो जघन्यमध्यमोत्कृष्टरूपोऽनुभागः कासां संबन्धी भवति । सव्वपयडीणं मूलोत्तरप्रकृतिरहितनिजपरमानन्दैकस्वभावलक्षणसर्वप्रकारोपादेयभूतपरमात्मद्रव्याद्भिन्नानां हेयभूतानां सर्वमूलोत्तरकर्मप्रकृतीनामिति कर्मशक्तिस्वरूपं ज्ञातव्यम् । अथाभेदनयेन बन्धकारणभूतरागादिपरिणतात्मैव बन्धो भण्यत इत्यावेदयति-सपदेसो लोकाकाशप्रमितासंख्येयप्रदेशत्वात्सप्रदेशस्तावद्भवति सो अप्पा स पूर्वोक्तलक्षण आत्मा । पुनरपि किंविशिष्टः । कसायिदो कषायितः परिणतो रञ्जितः । कैः । मोहरागदोसेहिं निर्मोहस्वशुद्धात्मतत्त्वभावनाप्रतिबन्धिभिर्मोहरागद्वेषः । पुनश्च किंरूपः । कम्मरजेहिं सिलिट्टो कर्मरजोभिः श्लिष्टः कर्मवर्गगायोग्यपुद्गलरजोभिः संश्लिष्टो बद्धः । बंधो त्ति परूविदो अभेदेनात्मैव बन्ध इति प्ररूपितः । क । समये परमागमे । अत्रेदं भणितं भवति-यथा वस्त्रं लोध्रादिद्रव्यैः कषायितं रञ्जितं सन्मञ्जिष्ठादिरङ्गद्रव्येण रञ्जितं सदभेदेन रक्तमित्युच्यते तथा वस्त्रस्थानीय आत्मा लोध्रादिद्रव्यस्थानीयमोहरागद्वेषैः कषायितो रञ्जितः परिणतो मञ्जिष्ठास्थानीयकर्मपुद्गलैः संश्लिष्टः संबद्धः सन् भेदेऽप्यभेदोपचारलक्षणेनासद्भूतव्यवहारेण बन्ध इत्यभिधीयते । कस्मात् । अशुद्धद्रव्यनिरूपणार्थविषयत्वादसद्भूतव्यवहार[मोहरागद्वेषैः कषायितः] मोह-राग-द्वेषरूप रंगसे कसैला हुआ [कर्मरजोभिः] ज्ञानावरणादि आठ कर्मरूपी धूली-समूहसे [श्लिष्टः] बँधा हुआ है, [इति] इस प्रकार [समये जैनसिद्धान्तमें [बंधः] बंधरूप [प्ररूपितः] कहा गया है। भावार्थ-जैसे वस्त्र प्रदेशोंवाला होनेसे लोध फिटकरी आदिसे कसैला होता है, फिर वही वस्त्र मंजीठादि रंगसे लाल होजाता है, उसी प्रकार यह आत्मा प्रदेशी है, इसलिये बंधके समयमें राग, द्वेष, मोहभावोंसे रंजित हुआ कसैला होता है, तब कर्मरूपी धूलिसे बंध अवस्थाको प्राप्त होता है। इस कारण राग, द्वेष, भावारूप परिणमन निश्चयबंध है, कर्मवर्गणारूप व्यवहारबंध Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy