SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ९४] प्रवचनसारः २२७ अथात्मनः कुतस्तहि पुद्गलकर्मभिरुपादानं हानं चेति निरूपयति स इदाणि कत्ता सं सगपरिणामस्स दव्वजादस्स । आदीयदे कदाई विमुच्चदे कम्मधूलीहिं ॥ ९४ ॥ स इदानीं कतों सन् स्वकपरिणामस्य द्रव्यजातस्य । आदीयते कदाचिद्विमुच्यते कर्मधलिभिः ॥ ९४ ॥ सोऽयमात्मा परद्रव्योपादानहानशून्योऽपि सांप्रतं संसारावस्थायां निमित्तमात्रीकृतपरद्रव्यपरिणामस्य स्वपरिणाममात्रस्य द्रव्यत्वभूतखवात्केवलस्य कलयन् कर्तृवं तदेव तस्य स्वपरिणामं निमित्तमात्रीकृत्योपात्तकर्मपरिणामाभिः पुद्गलधूलीभिर्विशिष्टावगाहरूपेणोपादीयते कदाचिन्मुच्यते च ॥ ९४॥ कथमितिप्रश्ने प्रत्युत्तरं ददाति-स इदाणिं कत्ता सं स इदानी कर्ता सन् स पूर्वोक्तलक्षण आत्मा इदानी कोऽर्थः एवं पूर्वोक्तनयविभागेन कर्ता सन् । कस्य । सगपरिणामस्स निर्विकारनित्यानन्दैकलक्षणपरमसुखामृतव्यक्तिरूपकार्यसमयसारसाधकनिश्चयरत्नत्रयात्मककारणसमयसारविलक्षणस्य मिथ्यात्वरागादिविभावरूपस्य स्वकीयपरिणामस्य । पुनरपि किंविशिष्टस्य । दबजादस्स स्वकीयात्मद्रव्योपादानकारणजातस्य । आदीयदे कदाई कम्मधलीहिं आदीयते बध्यते । काभिः । कर्मधूलीभिः कर्तृभूताभिः कदाचित्पूर्वोक्तविभावपरिणामकाले । न केवलमादीयते विमुच्चदे विशेषेण मुच्यते त्यज्यते ताभिः कर्मधूलीभिः कदाचित्पूर्वोक्तकारणसमयसारपरिणतिकाले । एतावता विमुक्तं भवति - अशुद्धपरिणामेन बध्यते शुद्धपरिणामेन मुच्यत इति ॥ ९४ ॥ अथ यथा द्रव्यकर्माणि निश्चयेन स्वयमेवोत्पद्यन्ते तथा ज्ञानावरणादिआगे आत्माका पुद्गलमयी कर्मोंसे ग्रहण त्याग किस तरह होता है, यह कहते हैं-[सः] वह परद्रव्यके ग्रहण त्यागसे रहित आत्मा [इदानीं] अब संसार अवस्थामें परद्रव्यका निमित्त पाके [द्रव्यजातस्य] आत्मद्रव्यसे उत्पन्न हुए [स्वकपरिणामस्य] चेतनाके विकाररूप अशुद्ध अपने परिणामोंका [कर्ता सन् ] कर्ता होता हुआ [कर्मधूलीभिः] उस अशुद्ध चेतनारूप आत्मपरिणामका ही निमित्त पाकर ज्ञानावरणादि कर्मरूप परिणत हुई पुद्गलकर्मरूप धूलिसे [उपादीयते] ग्रहण किया जाता है, और [कदाचित्] किसी कालमें अपना रस (फल) देकर [विमुच्यते] छोड़ दिया जाता है। भावार्थ-संसार अवस्थामें यह जीव परद्रव्य संयोगके निमित्तसे अशुद्धोपयोग भावोंस्वरूप परिणमन करनेसे उनका कर्ता है, परिणमनकी अपेक्षा अशुद्धोपयोग भाव आत्माके परिणाम हैं, इस कारण उनका तो कर्ता हो सकता है, लेकिन पुद्गलकर्मका कर्ता नहीं होता। उस आत्माके अशुद्ध परिणामोंका निमित्त पाकर पुद्गलद्रव्य अपनी निजशक्तिसे ज्ञानावरणादि कर्मरूप परिणमन करके आत्मासे एक क्षेत्रावगाह होके अपने आप बँधते हैं, फिर अपना रस (फल) देकर आप ही क्षयको प्राप्त होजाते हैं। इससे यह बात सिद्ध हुई, कि पुद्गलकर्मका आत्मा ग्रहण करनेवाला वा छोड़नेवाला नहीं है, पुद्गल ही पुद्गलको ग्रहण करता है, तथा छोड़ता है ॥ ९४ ॥ [यदा] जिस समय [आत्मा] यह आत्मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy