SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ २२६ कुन्दकुन्दविरचितः _[अ० २, गा० ९२करोति तेषां परधर्मवादात्मनस्तथाभवनशक्त्यसंभवेनाकार्यवात् स तानकुर्वाणो न तेषां कर्ता स्यात् अक्रियमाणाश्चात्मना ते न तस्य कर्म स्युः। एवमात्मनः पुद्गलपरिणामो न कर्म ॥९२।। अथ कथमात्मनः पुद्गलपरिणामो न कर्म स्यादिति संदेहमपनुदति गेण्हदि णेव ण मुंचदि करेदि ण हि पोग्गलाणि कम्माणि । जीवो पुग्गलमज्झे वट्टपणवि सव्वकालेसु ॥९३ ॥ गृह्णाति नैव न मुञ्चति करोति न हि पुद्गलानि कर्माणि । जीवः पुद्गलमध्ये वर्तमानोऽपि सर्वकालेषु ॥ ९३ ॥ न खल्वात्मनः पुद्गलपरिणामः कर्म परद्रव्योपादानहानशून्यत्वात् , यो हि यस्य परिणमयिता दृष्टः स तदुपादानहानशून्यो न दृष्टः, यथाग्निरयःपिण्डस्य । आत्मा तु तुल्यक्षेत्रवर्तितेऽपि परद्रव्योपादानहानशून्य एव । ततो न स पुद्गलानां कर्मभावेन परिणमयिता स्यात् ॥९३ ॥ त्वादिति । पोग्गलदव्वमयाणं ण दु कत्ता सबभावाणं चिद्रूपात्मनो विलक्षणानां पुद्गलद्रव्यमयानां न तु कर्ता सर्वभावानां ज्ञानावरणादिद्रव्यकर्मपर्यायाणामिति । ततो ज्ञायते जीवस्य रागादिस्वपरिणाम एव कर्म तस्यैव स कर्तेति ॥ ९२ ॥ अथात्मनः कथं द्रव्यकर्मरूपपरिणामः कर्म न स्यादिति प्रश्नसमाधानं ददाति-गेहदि णेव ण मुंचदि करेदि ण हि पोग्गलाणि कम्माणि जीवो यथा निर्विकल्पसमाधिरतः परममुनिः परभावं न गृह्णाति न मुञ्चति न च करोत्युपादानरूपेण लोहपिण्डो वाग्निं तथायमात्मा न च गृह्णाति न च मुञ्चति न च करोत्युपादानरूपेण पुद्गलकर्माणीति । किं कुर्वनपि । पुग्गलमज्झे वट्टण्णवि सबकालेसु क्षीरन्यायेन पुद्गलमध्ये वर्तमानोऽपि सर्वकालेषु । अनेन किमुक्तं भवति-यथा सिद्धो भगवान् पुद्गलमध्ये वर्तमानोऽपि परद्रव्यग्रहणमोचनकरणरहितस्तथा शुद्धनिश्चयेन शक्तिरूपेण संसारी जीवोऽपीति भावार्थः ॥ ९३ ॥ अथ यद्ययमात्मा पुद्गलकर्म न करोति न च मुञ्चति तर्हि बन्धः कथं तर्हि मोक्षोऽपि वे भाव आल्माकर नहीं किये जाते हैं, इसी कारण वे आत्माके कर्म नहीं है । उन भावोंसे कर्ताकर्मभाव पुद्गलका ही है। इससे यह बात सिद्ध हुई, कि पुद्गलपरिणाम आत्माके कर्म नहीं हैं ।। ९२ ॥ आगे आत्माका पुद्गलपरिणाम कर्म किस तरह नहीं है, यह संदेह दूर करते हैं-[जीवः] आत्मा [सर्वकालेषु] सदाकाल [पुद्गलमध्ये] पुद्गलके बीचमें एक क्षेत्रावगाहकर [प्रवर्तमानः अपि] मौजूद है, तो भी [पुद्गलानि कर्माणि] पुद्गलीक द्रव्यकर्मादिकोंको [नैव गृह्णाति] न तो ग्रहण करता है, और न मुञ्चति] न छोड़ता है, तथा [हि] निश्चयसे [न करोति] करता भी नहीं है। भावार्थ-पुद्गलीक परिणाम आत्माके नहीं हैं, क्योंकि आत्माके परद्रव्यका ग्रहण करना तथा छोड़ना नहीं है। जैसे कि अग्नि स्वभावसे लोहके पिंडको ग्रहण करती वा छोड़ती नहीं है। जो द्रव्य जिसका परिणमावनेवाला होता है, वही उसका ग्रहण करनेवाला वा छोड़नेवाला होता है, ऐसा नियम है। आत्मा पुद्गलका परिणमावनेवाला नहीं है, इस कारण पुद्गलको न तो ग्रहण करता है, न छोड़ता है, और न करनेवाला कर्ता ही है। इसलिये यह सिद्ध हुआ, कि पुद्गलीकपरिणाम आत्माका नहीं हैं ॥ ९३ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy