SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ कुन्दकुन्दविरचितः विशुद्धिसंक्लेशाङ्गत्वेन रागस्य द्वैविध्यात् भवति ॥ ८८ ॥ अथ विशिष्टपरिणामविशेषमविशिष्टपरिणामं च कारणे कार्यमुपचर्य कार्यत्वेन निर्दिशतिसुपरिणामो पुण्णं असुहो पाव त्ति भणियमण्णेसु । परिणामो णण्णगदो दुक्खक्खयकारणं समये ॥ ८९ ॥ शुभ परिणामः पुण्यमशुभः पापमिति भणितमन्येषु । परिणामोऽनन्यगतो दुःखक्षयकारणं समये ॥ ८९ ॥ द्विविधस्तावत्परिणामः परद्रव्यप्रवृत्तः स्वद्रव्यप्रवृत्तश्च । तत्र परद्रव्यप्रवृत्तः परोपरक्तत्वाद्विशिष्टपरिणामः, स्वद्रव्यमवृत्तस्तु परानुपरक्तत्वादविशिष्टपरिणामः । तत्रोक्तौ द्वौ विशिष्टपरिसमस्तरागद्वेषविनाशार्थं समस्तरागाद्युपाधिरहिते सहजानन्दैकलक्षगसुखामृतस्वभावे निजात्मद्रव्ये भावना कर्तव्येति तात्पर्यम् ॥ ८८ ॥ अथ द्रव्यरूपपुण्यपापबन्धकारणत्वाच्छुभाशुभ परिणामयोः पुण्यपापसंज्ञां शुभाशुभरहितशुद्धोपयोग परिणामस्य मोक्षकारणत्वं च कथयति - मुहपरिणामो पुण्णं द्रव्यपुण्यबन्धकारणत्वाच्छुभ परिणामः पुण्यं भण्यते असुहो पात्र त्ति भणियं द्रव्यपापबन्धकारणत्वादशुभपरिणामः पापं भण्यते । केषु विषयेषु योऽसौ शुभाशुभपरिणामः । अण्णेसु निजशुद्धात्मनः सकाशादन्येषु शुभाशुभबहिर्दव्येषु परिणामो गण्णगदो परिणामो नान्यगतोऽनन्यगतः स्वस्वरूपस्थ इत्यर्थः । स इत्थंभूतः शुद्धोपयोगलक्षणः परिणामः दुक्खक्खयकारणं दुःखक्षय कारणं दुःखक्षयाभिधानमोक्षस्य कारणं भणिदो भणितः । क्व भणितः । समये परमागमे लब्धिकाले वा । किं च । मिथ्यादृष्टिसासादनमिश्रगुणस्थानत्रये तारतम्येनाशुभपरिणामो भवतीति पूर्वं भणितमस्ति, अविरतदेशविरतप्रमत्तसंयतसंज्ञगुणस्थानत्रये तारतम्येन शुभपरिणामश्च भणितः, अप्रमत्तादिक्षीणकषायान्तगुणस्थानेषु तारतम्येन शुद्धोपयोगोऽपि भणितः । नयविवक्षायां मिथ्यादृष्टचादिक्षीणकषायान्तगुणस्थानेषु पुनरशुद्धनिश्चयनयो भवत्येव । तत्राशुद्धनिश्चयमध्ये शुद्धोपयोगः कथं लभ्यत इति शिष्येण पूर्वपक्षे कृते सति प्रत्युत्तरं ददाति वस्त्वेकदेशपरीक्षा तावन्नयलक्षणं शुभाशुभशुद्धद्रव्यालम्बनमुपयोगलक्षणं चेति तेन कारणेनाशुद्धनिश्चयमध्येऽपि शुद्धात्मावलम्बनत्वात् शुद्धतो अशुभ भाव ही हैं, और राग शुभ अशुभके भेदसे दो प्रकारका है। धर्मानुराग शुभ है, और विषयराग अशुभ भाव है । इस प्रकार ये शुभाशुभ दो तरहके परिणाम बंधके ही कारण हैं ।। ८८ ।। आगे बंध कारणविशेष जो शुभाशुभपरिणाम हैं, उनको तथा मोक्षका कारण शुद्ध परिणामको कारणमें कार्यका उपचार करके कार्यरूपमें दिखलाते हैं - [ अन्येषु ] अपनी आत्मसत्ता से भिन्नरूप पंचपरमेष्ठी आदिकों में [यः ] जो [शुभपरिणामः ] भक्ति आदि प्रशस्तरागरूप परिणाम है, वह [ पुण्यं ] पुण्य है, और [अशुभ ] परद्रव्यमें ममत्व विषयानुराग अप्रशस्त (खोटा ) राग परिणाम है, वह [ पापं ] पाप है, [ अनन्यगतः परिणामः ] जो अन्यद्रव्यमें नहीं प्रवर्ते, ऐसा वीतराग शुद्धोपयोगरूप भाव है, वह [दुःखक्षयकारणं] दुःखके नाशका कारणरूप मोक्षस्वरूप है, [ इति ] ऐसा [ समये ] परमागममें [भणितं] कहा है । भावार्थ – परिणाम दो प्रकारका है, एक तो परद्रव्यमें प्रवर्तता २२२ Jain Education International For Private & Personal Use Only [अ० २, गा० ८९ www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy