SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ___७९] प्रवचनसार: २११ ते ते कम्मत्तगदा पोग्गलकाया पुणो वि जीवस्स । संजायंते देहा देहतरसंकमं पप्पा ॥७८॥ ते ते कर्मवगताः पुद्गलकायाः पुनरपि जीवस्य । संजायन्ते देहा देहान्तरसंक्रमं प्राप्य ।। ७८॥ ये ये नामामी यस्य जीवस्य परिणाम निमित्तमात्रीकृत्य पुद्गलकायाः स्वयमेव कर्मलेन परिणमन्ति, अथ ते ते तस्य जीवस्यानादिसंतानप्रवृत्तिशरीरान्तरसंक्रान्तिमाश्रित्य स्वयमेव च शरीराणि जायन्ते । अतोऽवधायते न कर्मवपरिणतपुद्गलद्रव्यात्मकशरीरकर्ता पुरुषोऽस्ति ॥७८॥ अथात्मनः शरीरखाभावमवधारयति ओरालिओ य देहो देहो वेउविओ य तेजइओ। आहारय कम्मइओ पुग्गलवप्पगा सव्वे ॥ ७९ ॥ औदारिकश्च देहो देहो वैक्रियिकश्च तेजसः। आहारकः कार्मणः पुद्गलद्रव्यात्मकाः सर्वे ॥ ७९ ॥ यतो ह्यौदारिकवैक्रियिकाहारकतैजसकार्मणानि शरीराणि सर्वाण्यपि पुद्गलद्रव्यात्मकानि । परिणताः पोग्गलकाया पुद्गलस्कन्धाः पुणो वि जीवस्स पुनरपि भवान्तरेऽपि जीवस्य संजायते देहा संजायन्ते सम्यग्जायन्ते देहाः शरीराणीति । किं कृत्वा । देहतरसंकमं पप्पा देहान्तरसंक्रमं भवान्तरं प्राप्य लब्ध्वेति । अनेन किमुक्तं भवति ~~औदारिकादिशरीरनामकर्मरहितपरमात्मानमलभमानेन जीवेन यान्युपार्जितान्यौदारिकादिशरीरनामकर्माणि तानि भवान्तरे प्राप्ते सत्युदयमागच्छन्ति तदुदयेन नोकर्मपुद्गला औदारिकादिशरीराकारेण स्वयमेव परिणमन्ति । ततः कारणादौदारिकादिकायानां जीवः कर्ता न भवतीति ।। ७८ ॥ अथ शरीराणि जीवस्वरूपं न भवन्तीति निश्चिनोति-ओरलिओ य देहो औदारिकश्च देहः देहो वेउविओ य देहो वैक्रियकश्च तेजइओ तैनसिकः आहारय कम्मइओ आहारः कार्मणश्च पुग्गलदबप्पगा सव्वे एते पञ्च देहाः पुद्गलद्रव्यात्मकाः सर्वेऽपि मम स्वरूपं न भवन्ति । कस्मादिति कायाः] कर्मवर्गणापिंड [देहान्तरसंक्रमं प्राप्य] अन्य पर्यायका संबंध पाके [पुनः] फिर [हि] निश्चयसे [जीवस्य आत्माके [देहाः] शरीररूप [संजायन्ते] उत्पन्न होते हैं। भावार्थ-जीवके परिणामका निमित्त पाकर द्रव्यकर्मबंधरूप जो पुद्गल हुए थे, वे ही अन्य पर्यायमें शरीराकार हो जाते हैं, और अपनी ही शक्तिसे द्रव्यकर्मका नोकर्मरूप शरीर फल हो जाता है। इस कारण नोकर्मका भी कर्ता पुद्गल ही है, आत्मा नहीं है ।। ७८ ॥ आगे आत्माके पाँच शरीरोंका अभाव दिखलाते हैं[औदारिकः देहः] मनुष्य तिर्यंच संबंधी औदारिकशरीर [च और [वैक्रियिकः] नारकी देवता संबंधी वैक्रियिकशरीर [च] और [तैजसः] शुभ अशुभ तैजसशरीर [आहारकः] आहारक पुतलेका शरीर [कार्मणः] आठ कर्मरूप शरीर इस तरह ये पाँच शरीर हैं, वे [सर्वे] सब ही [पुद्रलद्रव्यात्मकाः] पुद्गलद्रव्यमयी हैं। इसकारण पाँच शरीर आत्मा नहीं है । आत्मा तो इनसे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy