SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारः २०९ स्याविर्भावतिरोभावस्वशक्तिवशमासाद्य पृथिव्यप्तेजोवायवः स्वपरिणामैरेव जायन्ते । अतोऽवधार्यते यणुकाद्यनन्तानन्तपुद्गलानां न पिण्डकर्ता पुरुषोऽस्ति ॥ ७५ ॥ अथात्मनः पुद्गलपिण्डा नेतृत्वाभावमवधारयति ७६ ] ओगाढगाढणिचिदो पुग्गल कायेहिं सव्वदो लोगो । सुमेहि बादरेहि य अप्पा ओग्गेहिं जोग्गेहिं ॥ ७६ ॥ अवगाढगाढनिचितः पुद्गलकायैः सर्वतो लोकः । सूक्ष्मैर्बादरैश्चाप्रायोग्यैर्योग्यैः ॥ ७६ ॥ यतो हि सूक्ष्मत्वपरिणतैर्बादरपरिणतैश्चानतिसूक्ष्मवस्थूलत्वात् कर्मखपरिणमनशक्तियोगिभिरतिसूक्ष्मस्थूलतया तदयोगिभिश्चावगाहविशिष्टत्वेन परस्परमबाधमानैः स्वयमेव सर्वत एव कायिकेषु समुत्पद्यन्ते, तथापि स्वकीयाभ्यन्तरसुखदुःखादिरूपपरिणतेरेवाशुद्धोपादानकारणं भवन्ति । न च पृथिव्यादिकायाकारपरिणतेः । कस्मादिति चेत् । तत्र स्कन्धानामेवोपादानकारणत्वादिति । ततो ज्ञायते पुद्गलपिण्डानां जीवः कर्ता न भवतीति ॥ ७५ ॥ अथात्मा बन्धकाले बन्घयोग्यपुद्गलान् बहिर्भागान्नैवानयतीत्यावेदयति—ओगाढगाढणिचिदो अवगाह्यावगाह्यनैरन्तर्येण निचितो भृतः । स कः लोगो लोकः । कथंभूतः । सव्त्रदो सर्वतः सर्वप्रदेशेषु । कैः कर्तृभूतैः । पुग्गलकायेहिं पुद्गलकायैः । किंविशिष्टैः । मुहुमेहि बादरेहि य इन्द्रियाग्रहणयोग्यैः सूक्ष्मैस्तद्ग्रहणयोग्यैर्बादरैश्च । पुनश्च कथंभूतैः । अप्पाअग्गेहिं अतिसूक्ष्मस्थूलत्वेन कर्मवर्गणायोग्यतारहितैः । पुनश्च किंविशिष्टैः । जोग्गेहिं अतिसूक्ष्मस्थूलत्वाभावात्कर्मवर्गणायोग्यैरिति । अयमत्रार्थः --- निश्वयेन शुद्धस्वरूपैरपि व्यवहारेण कर्मोदयाधीनतया पृथिव्यादि लेकर अनंतानंत परमाणुस्कंध पर्यंत नानाप्रकार आकारोंको धारण किये हुए सूक्ष्म स्थूलरूप जो पुद्गलपर्याय होते हैं, तथा स्पर्श, रस, गंध, वर्णकी मुख्यता वा गौणता लिये हुए पृथ्वी, जल, तेज, वायुरूप पिंड हैं, उन सब पर्यायोंका कर्ता पुद्गलद्रव्य जानना चाहिये । इससे यह सिद्धांत निकला, कि आत्मा( पुरुष ) पुद्गल पिंडका कर्ता नहीं है, पुद्गलद्रव्यमें ही पिंड होनेकी स्निग्धरूक्ष शक्ति है, इसलिये अपने परिणामसे वह अनेक प्रकार हो जाता है ॥ ७५ ॥ आगे आत्मा पुद्गलपिंडका प्रेरक भी नहीं है, यह निश्चय करते हैं— [लोकः] असंख्यप्रदेशी लोक [सर्वतः ] सब जगह [सूक्ष्मैः ] सूक्ष्मरूप [च] और [ बादरैः ] स्थूलरूप [आत्मप्रायोग्यैः ] आत्माके ग्रहण करने योग्य [ योग्यैः ] कर्मरूप होने योग्य अथवा कर्मरूप न होने योग्य ऐसे [पुलकायैः ] पुद्गलद्रव्यके पिंडोंसे [ अवगाढगाढनिचितः ] अत्यंत गाढ़ भर रहा है । भावार्थ - यह लोक सब जगह एक एक प्रदेशमें अनंत अनंत कार्माण ( कर्म होने योग्य) वर्गणाओंसे भरपूर है, अवगाहना शक्ति होनेसे कहींपर बाधा नहीं होती । इस कारण इस लोक में सब जगह जीव ठहरे हुए हैं, और कर्मबंधके योग्य पुद्गलवर्गणा भी सब जगह मौजूद हैं । जीवके जिस तरहके परिणाम होते हैं, उसी तरहका आत्माके कर्मबंध होता है । ऐसा नहीं "है, कि यह आत्मा आप किसी जगहसे प्रेरणा करके कार्माणवर्गणाओंका बंध करता हो । जिस जगह 1 प्र. २७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy