SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ १८९ ५५] प्रवचनसारः तया सर्वदानपायिनि निश्चयजीवत्वे सत्यपि संसारावस्थायामनादिप्रवाहप्रवृत्तपुद्गलसंश्लेषदूषितास्मतया प्राणचतुष्काभिसंबद्धत्वं व्यवहारजीवत्वहेतुर्विभक्तव्योऽस्ति ॥ ५३॥ ... अथ के प्राणा इत्यावेदयति इंदियपाणो य तधा बलपाणो तह य आउपाणो य । आणप्पाणप्पाणो जीवाणं होंति पाणा ते ॥ ५४॥ इन्द्रियप्राणश्च तथा बलप्राणस्तथा चायुःप्राणश्च । आनपानमाणो जीवानां भवन्ति प्राणास्ते ॥ ५४॥ स्पर्शनरसनघ्राणचक्षुःश्रोत्रपञ्चकमिन्द्रियप्राणाः, कायवाङ्मनस्त्रयं बलप्राणाः, भवधारणनिमित्तमायुःमाणः । उदश्चनन्यश्चनात्मको मरुदानप्रानप्राणाः ॥ ५४॥ अथ प्राणानां निरुक्त्या जीवखहेतुख पौद्गलिकखं च सूत्रयति पाणेहिं चदुहिं जीवदि जीवस्सदि जो हि जीविदो पुव्वं । सो जीवो ते पाणा पोग्गलदव्वेहिं णिव्वत्ता ॥ ५५॥ तथा व्यवहारेणानादिकर्मबन्धवशादायुराद्यशुद्धप्राणचतुष्केनापि संबद्धः सन् जीवति । तच्च शुद्धनयेन जीवस्वरूपं न भवतीति भेदभावना ज्ञातव्येत्यभिप्रायः ॥ ५३॥ अथेन्द्रियादिप्राणचतुष्कस्वरूपं प्रतिपादयतिअतीन्द्रियानन्तसुखाभावादात्मनो विलक्षण इन्द्रियप्राणः, मनोवाकायव्यापाररहितात्परमात्मव्याद्विसदृशो बलप्राणः, अनाद्यनन्तस्वभावात्परमात्मपदार्थाद्विपरीतः साद्यन्त आयुःप्राणः, उच्छ्वासनिश्वासजनितखेदरहिताच्छुद्धात्मतत्त्वात्प्रतिपक्षभूत आनपानप्रागः । एवमायुरिन्द्रियबलोच्छ्वासरूपेणाभेदनयेन जीवानां संबन्धिनश्चत्वारः प्राणा भवन्ति । ते च शुद्धनयेन जीवाद्भिन्ना भावयितव्या इति ॥ ५४ ॥ अथ त एव प्राणा भेदनयेन दशविधा भवन्तीत्यावेदयति पंच वि इंदियपाणा मणवचिकाया य तिण्णि बलपाणा। आणप्पाणप्पाणो आउगपाणेण होति दसपाणा ॥ *३ ॥ इन्द्रियप्राणः पञ्चविधः, त्रिधा बलप्राणः, पुनश्चैक आनपानप्राणः, आयुःप्राणः । इति भेदेन दश अपने निश्चय स्वभावको प्राप्त हो जावे ॥ ५३ ॥ आगे व्यवहारजीवके कारण जो प्राण कहे, उन्हींको कहते हैं-[इन्द्रियप्राणः] पाँच इन्द्रियप्राण [च तथा] और इसीतरह [बलप्राणः] तीन बलप्राण [च तथा] और इसी प्रकार [आयुःप्राणः] आयुप्राण [च] और [आनपानप्राणाः] उश्वास निश्वास नामा प्राण [ते] ये सब [प्राणाः] १० प्राण [जीवानां] जीवोंके होते हैं। भावार्थ-स्पर्शन, रसन, प्राण, चक्षु, कर्ण ये पांच इंद्रियप्राण, कायबल १, वचनबल २, मनोबल ३, ये तीन बलप्राण, मनुष्यादि पर्यायकी स्थितिका हेतु आयुःप्राण और श्वासोश्वासप्राण, इस प्रकार दस विशेषप्राण हैं, और चार सामान्य प्राण सभी जोवोंके होते हैं ॥ ५४ ॥ आगे इन प्राणोंको व्यवहार जीवके कारण कहते हुए पुद्गलीक हैं, ऐसा दिखाते हैं--[यः] जो चैतन्यस्वरूप आत्मा [हि] निश्चयसे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy