SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ ३६] प्रवचनसारः १६३ न्योन्यव्यवच्छेदेन जीवाजीवसविशेषमुपढौकते । तत्र जीवस्यात्मद्रव्यमेवैका व्यक्तिः । अजीवस्य पुनः पुद्गलद्रव्यं धर्मद्रव्यमधर्मद्रव्यं कालद्रव्यमाकाशद्रव्यं चेति पञ्च व्यक्तयः। विशेषलक्षणं जीवस्य चेतनोपयोगमयवं, अजीवस्य पुनरचेतनत्वम् । तत्र यत्र स्वधर्मव्यापकलात्स्वरूपलेन घोतमानयानपायिन्या भगवत्या संवित्तिरूपया चेतनया तत्परिणामलक्षणेन द्रव्यत्तिरूपेणोपयोगेन च नित्तत्वमवतीर्ण प्रतिभाति स जीवः। यत्र पुनरुपयोगसहचरिताया यथोदितलक्षणायाश्चेतनाया अभावादहिरन्तश्चाचेतनखमवतीर्ण प्रतिभाति सोऽजीवः ॥ ३५ ॥ अथ लोकालोकलविशेषं निश्चिनोति पोग्गलजीवणिबद्धो धम्माधम्मत्थिकायकालड्ढो। वदि आगासे जो लोगो सो सव्वकाले दु॥३६ ॥ पुद्गलजीवनिबद्धो धर्माधर्मास्तिकायकालाढयः। वर्तते आकाशे यो लोकः स सर्वकाले तु ॥ ३६॥ कालाणुरूपो द्रव्यकाल इति कथनरूपेण द्वितीया चेति 'समओ दु अप्पदेसो' इत्यादिगाथाद्वयेन षष्ठस्थलम् । अथ प्रदेशलक्षणकथनेन प्रथमा, तदनन्तरं तिर्यक्प्रचयोर्ध्वप्रचयस्वरूपकथनेन द्वितीया चेति, 'आयासमणुणिविटुं' इत्यादिसूत्रद्वयेन सप्तमस्थलम् । तदनन्तरं कालाणुरूपद्रव्यकालस्थापनरूपेण 'उप्पादो पद्धंसो' इत्यादिगाथात्रयेणाष्टमस्थलमिति विशेषज्ञेयाधिकारे समुदायपातनिका । तद्यथा-अथ जीवाजीवलक्षणमावेदयति-दव्वं जीवमजीवं द्रव्यं जीवाजीवलक्षणं भवति । जीवो पुण चेदणो जीवः पुनश्चेतनः स्वतःसिद्धया बहिरङ्गकारणनिरपेक्षया बहिरन्तश्च प्रकाशमानया नित्यरूपया निश्चयेन परमशुद्धचेतनया व्यवहारेण पुनरशुद्धचेतनया च युक्तत्वाचेतनो भवति । पुनरपि किंविशिष्टः । उवजोगमओ उपयोगमयः अखण्डैकप्रतिभासमयेन सर्वविशुद्धेन केवलज्ञानदर्शनलक्षणेनार्थग्रहणव्यापाररूपेण निश्चयनयेनेत्थंभूतशुद्धोपयोगेन, व्यवहारेण पुनर्मतिज्ञानाद्यशुद्धोपयोगेन च निवृत्तत्वान्निष्पन्नत्वादुपयोगमयः पोग्गलदव्बप्पमुहं अचेदणं हवदि अजीवं पुद्गलद्रव्यप्रमुखमचेतनं भवत्यजीवद्रव्यं पुद्गलधर्माधर्माकाशकालसंज्ञं द्रव्यपञ्चकं पूर्वोक्तलक्षणचेतनाया उपयोगस्य चाभावादजीवमचेतनं भवतीत्यर्थः ॥ ३५ ॥ अथ लोकालोकरूपेणाकाशपदार्थस्य द्वैविध्यमाख्याति-पोग्गलजीवणिबद्धो अणुस्कन्धभेदभिन्नाः पुद्गलास्तावत्तथैव मूर्तातीन्द्रियज्ञानमयत्वइन दोनोंमेंसे [जीवः] जीवद्रव्य [चेतनोपयोगमयः] चेतना और ज्ञानदर्शनोपयोगमयी है, [पुद्गलद्रव्यप्रमुखः] तथा पुद्गल द्रव्यको आदि लेकर पाँच द्रव्य [अचेतनः] चेतना रहित अर्थात् जड़स्वरूप [अजीवः] अजीव द्रव्य होता है । भावार्थ-द्रव्यके दो भेद हैं, एक जीव, दूसरा अजीव । इन दोनोंमें जीवद्रव्य एक प्रकारका ही है। अजीवके पुद्गल १, धर्म २, अधर्म ३, आकाश ४, काल ५, इस तरह पाँच भेद हैं । जीवका लक्षण चेतना और उपयोग है। जो स्वरूपसे सदाकाल प्रकाशमान है, अविनाशी है, पूज्य है, जीवका सर्व धन है, जाननामात्र है, उसे चेतना कहते हैं। उसी चेतनाका परिणाम पदार्थके जानने देखनेरूप व्यवहारमें प्रवृत्त होता है, वह ज्ञानदर्शनरूप उपयोग है ॥ ३५ ॥ आगे लोक और अलोक इस तरह दो भेद दिखलाते हैं-[यः] जो क्षेत्र [आकाशे] अनंत आकाशमें Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy