________________
१५४
कुन्दकुन्दविरचितः
[अ० २, गा० २९पर्यायात्मकखात् स्वरूपेणैव तथाविधवात् । अथ यस्तु परिणममानस्य द्रव्यस्य पूर्वोत्तरदशापरित्यागोपादानात्मकः क्रियाख्यः परिणामस्तत्संसारस्य स्वरूपम् ॥ २८ ॥
अथ परिणामात्मके संसारे कुतः पुद्गलश्लेषो येन तस्य मनुष्यादिपर्यायात्मकत्वमित्यत्र समाधानमुपवर्णयति
आदा कम्ममलिमसो परिणामं लहदि कम्मसंजुत्तं । तत्तो सिलिसदि कम्मं तम्हा कम्मं तु परिणामो ॥ २९ ॥ आत्मा कर्ममलीमसः परिणामं लभते कर्मसंयुक्तम् ।
ततः श्लिष्यति कर्म तस्मात् कर्म तु परिणामः ॥ २९॥ यो हि नाम संसारनामायमात्मनस्तथाविधः परिणामः स एव द्रव्यकर्मश्लेषहेतुः । अथ तथाविधपरिणामस्यापि को हेतुः, द्रव्यकर्म हेतुः तस्य, द्रव्यकर्मसंयुक्तलेनेवोपलम्भात् । एवं सतीतरेतराश्रयदोषः। न हि । अनादिप्रसिद्धद्रव्यकर्माभिसंबद्धस्यात्मनः प्राक्तनद्रव्यकर्मणस्तत्र नास्ति । क । संसारे निस्संसारशुद्धात्मनो विपरीते संसारे । संसारस्वरूपं कथयति-संसारो पुण किरिया संसारः पुनः क्रिया निष्क्रियनिर्विकल्पशुद्धात्मपरिणतेर्विसदृशा मनुष्यादिविभावपर्यायपरिणतिरूपा क्रिया संसारस्वरूपम् । सा च कस्य भवति । संसरमाणस्स जीवस्स विशुद्धज्ञानदर्शनस्वभावमुक्तात्मनो विलक्षणस्य संसरतः परिभ्रमतः संसारिजीवस्येति । ततः स्थितं मनुष्यादिपर्यायात्मकः संसार एव विनश्वरत्वे कारणमिति ॥ २८ ॥ एवं शुद्धात्मनो भिन्नानां कर्मजनितमनुष्यादिपर्यायाणां विनश्वरत्वकथनमुख्यतया गाथाचतुष्टयेन द्वितीयस्थलं गतम् । अथ संसारस्य कारणं ज्ञानावरणादि द्रव्यकर्म तस्य तु कारणं मिथ्यात्वरागादिपरिणाम इत्यावेदयति-आदा निदोषिपरमात्मा निश्चलेन शुद्धबुद्घकस्वभावोऽपि व्यवहारेपरिणति है, वही [संसारः] संसार है। भावार्थ-यह जीव द्रव्यपनेसे यद्यपि टंकोत्कीर्ण थिररूप है, तो भी पर्यायोंसे अथिर है, इसलिये संसारमें, मनुष्यादिरूप कोई भी पर्याय अविनाशी नहीं है, स्वभाव हीसे सब अथिररूप हैं, और चारों गतियोंमें भ्रमण करते हुए जीवका पूर्व अवस्थाको त्यागके आगेकी अवस्थाका जो ग्रहण करना है, वही संसारका स्वरूप है ॥ २८॥ आगे कहते हैं, कि अशुद्ध परिणतिरूप संसारमें पुद्गलका संबंध किस तरह हुआ ? जिससे कि मनुष्यादि पर्याय होते हैं-[आत्मा] यह जीव [कर्ममलीमसः] पुद्गलकर्मोंसे अनादिकालसे मलिन हुआ [कर्मसंयुक्तं] मिथ्यात्व रागादिरूप कर्म सहित [परिणामं] अशुद्ध विभाव (विकार) रूप परिणामको [लभते] पाता है, [ततः] और उस रागादिरूप विभाव परिणामसे [कर्म] पुद्गलीक द्रव्यकर्म [श्लिष्यति] जीवके प्रदेशोंमें आकर बंधको प्राप्त होता है । [तु] और [तस्मात् ] इसी कारणसे [परिणामः] रागादि विभाव परिणाम [कर्म] पुद्गलीक-बंधको कारणरूप भावकर्म है। भावार्थ-जो आत्माके रागादिरूप अशुद्ध परिणाम हैं, वे द्रव्य कर्मबंधके कारण हैं, और रागादि विभावपरिणामका कारण द्रव्यकर्म है, क्योंकि द्रव्यकर्मके उदय होनेसे भावकर्म होता है । यहाँपर कोई यह प्रश्न करे, कि ऐसा होनेसे इतरेतराश्रय दोष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org