SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ २७ ] प्रवचनसारः नरनारकतिर्यक्सुरा जीवाः खलु नामकर्मनिर्वृत्ताः । न हि ते लब्धस्वभावाः परिणममानाः स्वकर्माणि ॥ २६ ॥ अमी मनुष्यादयः पर्याया नामकर्मनिर्वृत्ताः सन्ति तावत् । न पुनरेतावतापि तत्र जीवस्य स्वभावाभिभवोऽस्ति । यथा कनकबद्धमाणिक्यकङ्कणेषु माणिक्यस्य । यत्तत्र नैव जीवस्वभावसुपलभते तत् स्वकर्मपरिणमनात् पयःपूरवत् । यथा खलु पयःपूरः प्रदेशस्वादाभ्यां पिचुमन्दचन्दनादिवनराजीं परिणमन्न द्रव्यत्वस्वादुत्वस्वभावमुपलभते, तथात्मापि प्रदेशभावाभ्यां कर्मपरिणमनाना मूर्तत्खनिरुपरागविशुद्धिमत्त्वस्वभावमुपलभते ॥ २६ ॥ अथ जीवस्य द्रव्यत्वेनावस्थितत्वेऽपि पर्यायैरनवस्थितत्वं द्योतयतिजायदि णेव ण णस्सदि खण मंगसमुब्भवे जणे कोई । जो हि भवो सो विलओ संभवविलय त्ति ते णाणा ॥ २७ ॥ ददाति—णरणारयतिरियसुरा जीधा नरनारकतिर्यक् सुरनामानो जीवाः सन्ति तावत् । खलु स्फुटम् । कथंभूताः । णामकम्मणिव्वत्ता नरनारकादिस्वकीय नामकर्मणा निर्वृत्ताः ण हि ते लद्धसहावा किंतु यथा माणिक्यबद्धसुवर्णकङ्कणेषु माणिक्यस्य हि मुख्यता नास्ति, तथा ते जीवाश्चिदानन्दैकशुद्धात्मस्वभावमलभमानाः सन्तो लब्धस्वभावा न भवन्ति, तेन कारणेन स्वभावाभिभवो भण्यते, न च जीवाभावः । कथंभूताः सन्तो लब्धस्वभावा न भवन्ति । परिणममाणा सम्माणि स्वकीयोदयागतकर्माणि सुखदुःखरूपेण परिणममाना इति । अयमत्रार्थः यथा वृक्षसेचनविषये जलप्रवाहश्वन्दनादिवनराजिरूपेण परिणतः सन्स्वकीयकोमलशीतलनिर्मलस्वभावं न लभते, तथायं जीवोऽपि वृक्षस्थानीयकर्मोदयपरिणतः सन्परमाह्लादैकलक्षणसुखामृतास्यादनैर्मल्यादिस्वकीयगुणसमूहं न लभत इति ॥ २६ ॥ अथ जीवस्य द्रव्येण नित्यत्वेऽपि पर्यायेण विनश्वरत्वं दर्शयति- जायदि णेव ण णस्सदि जायते नैव न नश्यति द्रव्यार्थिकनयेन । क । इस प्रकार चार गतियोंस्वरूप जीव [ खलु ] निश्चयसे [नामकर्मनिर्वृत्ताः ] नामकर्मसे रचे गये हैं, [हि ] इसी कारण से [ते] वे जीव [स्वकर्माणि ] अपने अपने उपार्जित कर्मोंरूप [परिणममानाः ] परणमन करते हुए [ लब्धस्वभावा न ] चिदानंद स्वभावको नहीं प्राप्त होते । भावार्थये मनुष्यादि पर्याय नामकर्मसे उत्पन्न होते हैं, परंतु इनसे जीवके स्वभावका नाश नहीं होता । जैसेसोनेमें जड़ा हुआ माणिक रत्नका नाश नहीं होता है, उसी प्रकार जीवका भी नाश नहीं होता । किंतु पर्यायोंमें अपने अपने कर्मोंके परिणमनसे यह जीव अपने चिदानंद शुद्ध स्वभावको नहीं पाता है । जैसे जलका प्रवाह वनमें अपने प्रदेशों और स्वादसे नीम चंदनादि वृक्षरूप होके परिणमन करता है, वहाँपर वह जल अपने द्रव्यस्वभाव और स्वाद स्वभावको नहीं पाता, उसी प्रकार यह आत्मा भी जब अपने प्रदेश और भावोंसे कर्मरूप होके परिणमता है, तब यही अमूर्तित्व और वीतराग चिदानंद स्वभावको नहीं पाता । इसलिये यह सिद्ध हुआ, कि यह जीव परिणमनके दोषसे अनेकरूप हो जाता है, लेकिन उसके स्वभावका नाश नहीं होता ॥ २६ ॥ आगे जीव यद्यपि द्रव्यपनेसे एक अवस्थारूप है, Jain Education International For Private & Personal Use Only १५१ www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy