________________
८२
सुखं समासादयतीति ॥ ७० ॥
कुन्दकुन्दविरचितः
Jain Education International
अथैवमिन्द्रियसुखमुत्क्षिप्य दुःखत्वे प्रक्षिपति
सोक्खं सहावसिद्धं णत्थि सुराणं पि सिद्धमुवदेसे । ते देहवेदणा रमंति विसएस रम्मेसु ॥ ७१ ॥ सौख्यं स्वभावसिद्धं नास्ति सुराणामपि सिद्धमुपदेशे । ते देहवेदनात रमन्ते विषयेषु रम्येषु ॥ ७१ ॥ इन्द्रियसुखभाजनेषु हि प्रधाना दिवौकसः, तेषामपि स्वाभाविकं न खलु सुखमस्ति प्रत्युत तेषां स्वाभाविकं दुःखमेवावलोक्यते । यतस्ते पञ्चेन्द्रियात्मकशरीर पिशाचपीडया मात्मा तिरियो वा माणुसो व देवो वा भूदो तिर्यग्मनुष्यदेवरूपो भूत्वा तावदि कालं तावत्कालं स्वकीयायुःपर्यन्तं लहदि सुहं इंदियं विविहं इन्द्रियजं विविधं सुखं लभते इति सूत्राभिप्रायः ॥ ७० ॥ अथ पूर्वोक्तमिन्द्रियसुखं निश्चयनयेन दुःखमेवेत्युपदिशति — सोक्खं सहावसिद्धं रागाद्युपाधिरहितं चिदानन्दैकस्वभावेनोपादानकारणभूतेन सिद्धमुत्पन्नं यत्स्वाभाविकसुखं तत्स्वभावसिद्धं भण्यते । तच्च णत्थि सुराणं पिआस्तां मनुष्यादीनां सुखं देवेन्द्रादीनामपि नास्ति सिद्धमुबदेसे इति सिद्धमुपदिष्टमुपदेशे परमागमे । ते देहवेदट्टा रमंति विसएसु रम्मेसु तथाभूतसुखाभावात्ते देवादयो देहवेदनार्ताः पीडिताः कदर्थिताः सन्तो रमन्ते विषयेषु रम्याभासेष्विति । अथ विस्तरः - अधोभागे सप्तनरकस्थानीयमहाजगरप्रसारितमुखे, कोणचतुष्के तु क्रोधमानमायालोभस्थानीयसर्पचतुष्कप्रसारितवदने देहस्थानीय महान्धकूपे पतितः सन् कश्चित् पुरुषविशेषः, संसारस्थानीय महारण्ये मिध्यात्वादिकुमार्गे नष्टः पतितः सन् मृत्युस्थानीयहस्तिभयेनायुष्कर्मस्थानीये साटिकविशेषे शुक्रकृष्णपक्षस्थानीय शुक्ल कृष्णमूषकद्वयछेद्यमानमूले व्याधिस्थानीयमधुमक्षिकावेष्टिते लग्नस्तेनैव हस्तिना हन्यमाने सति विषयसुखस्थानीयमधुबिन्दुसुस्वादेन यथा सुखं मन्यते, परिणामोंसे तिर्थंच, मनुष्य और देव, इन तीन गतियोंमें उत्पन्न होता है, वहाँपर अपनी अपनी कालकी स्थिति तक अनेक तरहके इंद्रियजनित सुखोंको भोगता है ॥ ७० ॥ आगे कहते हैं, कि इंद्रियजनित सुख यथार्थमें दुःख ही हैं - [ सुराणामपि ] देवोंके भी [ स्वभावसिद्धं सौख्यं ] आत्माके निज स्वभावसे उत्पन्न अतींद्रिय सुख [ नास्ति ] नहीं है, [ 'इति' ] इसप्रकार [ उपदेशे ] भंगवान परमागममें [ सिद्धं ] अच्छी तरह युक्ति से कहा है । [ यतः ] क्योंकि [ ते ] वे देव [ देहवेदनाः ] पंचेन्द्रियस्वरूप शरीरकी पीड़ासे दुःखी हुए [ रम्येषु विषयेषु ] रमणीक इंद्रिय विषयों में [ रमन्ति ] क्रीड़ा करते हैं । भावार्थ- - सब सांसारिक सुखों में अणिमादि आठ ऋद्धि सहित देवोंके सुख प्रधान हैं, परंतु वे यथार्थ आत्मीक - सुख नहीं हैं, स्वाभाविक दुःख ही हैं, क्योंकि जब पंचेन्द्रियरूप पिशाच उनके शरीरमें पीड़ा उत्पन्न करता है, तब ही वे देव मनोज्ञ विषयोंमें गिर पड़ते हैं । अर्थात् जिस प्रकार कोई पुरुष किसी वस्तु विशेषसे पीड़ित होकर पर्वतसे पड़ कर मरता है, इसी प्रकार इंद्रिय - जनित दुःखोंसे पीड़ित होकर उनके विषयोंमें यह आत्मा रमण (मौज ) करता है । इसलिये इन्द्रिय
[अ० १, गा० ७१
For Private & Personal Use Only
www.jainelibrary.org