SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ७४ कुन्दकुन्दविरचितः [अ० १, गा० ६३ये तु पुरा प्रतीच्छन्ति ते तु दूरभव्या इति ॥ ६२ ॥ अथ परोक्षज्ञानिनामपारमार्थिकमिन्द्रियसुखं विचारयति मणुयासुरामरिंदा अहिदुदा इंदियेहिं सहजेहिं । असहंता तं दुक्खं रमति विसएसु रम्मेसु ॥ ६३ ॥ मनुजासुरामरेन्द्राः अभिद्रता इन्द्रियैः सहजैः।। असहमानास्तदुःखं रमन्ते विषयेषु रम्येषु ॥ ६३॥ अमीषां प्राणिनां हि प्रत्यक्षज्ञानाभावात्परोक्षज्ञानमुपसर्पतां तत्सामग्रीभूतेषु स्वरसत एवेन्द्रियेषु मैत्री प्रवर्तते । अथ तेषां तेषु मैत्रीमुपगतानामुदीर्णमहामोहकालानलकवलितानां तप्तायोगोलानामिवात्यन्तमुपात्ततृष्णानां तदुःखवेगमसहमानानां व्याधिसात्म्यतामुपगतेषु रम्येषु विषयेषु रतिरुपजायते । ततो व्याधिस्थानीयत्वादिन्द्रियाणां व्याधिसात्म्यसमत्वाद्विषयाणां च न छद्मस्थानां पारमार्थिक सौख्यम् ॥ ६३॥ स्थलमपि दहति झषाणां किमङ्ग पुनरङ्गमङ्गाराः” ॥ ६२ ॥ एवमभेदनयेन केवलज्ञानमेव सुखं भण्यते इति कथनमुख्यतया गाथाचतुष्टयेन चतुर्थस्थलं गतम् । अथ संसारिणामिन्द्रियज्ञानसाधकमिन्द्रियसुखं विचारयति-मणुआसुरामरिंदा मनुजासुरामरेन्द्राः । कथंभूताः । अहिड्दा इंदियेहि सहजेहिं अभिधृताः कदर्थिताः दुःखिताः । कैः इन्द्रियैः सहजैः । असहंता तं दुक्खं तदुःखोद्रेकमसहमानाः सन्त । रमंति विसएसु रम्मेसु रमन्ति विषयेषु रम्याभासेषु इति । अथ विस्तरः-मनुजादयो जीवा अमूर्तातीन्द्रियज्ञानसुखास्वादमलभमानाः सन्तः मूर्तेन्द्रियज्ञानसुखनिमित्तं पञ्चेन्द्रियेषु मैत्री कुर्वन्ति । ततश्च ततलोहगोलकानामुदकाकर्षगमिव विषयेषु तीवतृष्णा जायते । तां तृष्णामसहमाना विषयाननुभवन्ति इति । ततो ज्ञायते पञ्चेन्द्रियाणि व्याधिस्थानीयानि, विषयाश्च तत्प्रतीकारौषधस्थानीया इति संसारिणां वास्तवं सुखं नास्ति ॥ ६३ ॥ अथ यावदिन्द्रियव्यापारस्तावदुःखमेवेति कथयति--जेसि विसयेसु रदी येषां निर्विलेनेवाले नहीं हैं, वे मृग-तृष्णाकी तरह अजलमें जलबुद्धि करके इंद्रियाधीन सुखको सुख मानते हैं ॥ ६२ ॥ अब परोक्षज्ञानियोंके इंद्रियाधीन सुख है, परमार्थसुख नहीं है, ऐसा कहते हैं-[सहजैः] स्वाभाविक व्याधिरूप [इन्द्रियैः ] इंद्रियोंसे [अभिद्रुताः] पीड़ित [मनुजासुरानरेन्द्राः] मनुष्य, असुर, ( पातालवासीदेव ) और देवोंके ( स्वर्गवासीदेवोंके ) इन्द्र अर्थात् स्वामी [ तत् दुःखं] उस इन्द्रियजनित दुःखको [असहमानाः ] सहन करनेमें असमर्थ होते हुए [रम्येषु विषयेषु] रमणीक इंद्रिय जनित सुखोंमें [ रमन्ति] क्रीड़ा करते हैं। भावार्थ-संसारी जीवोंके प्रत्यक्षज्ञानके अभावसे परोक्षज्ञान है। जो कि इंद्रियोंके आधीन है, और तप्त लोहेके गोलेके समान महा-मोहरूप कालाग्निसे ग्रसित तीन तृष्णा सहित है। जैसे व्याधिसे पीड़ित होकर रोगी औषध सेवन करता है, उसी प्रकार इंद्रियरूप व्याधिसे दुःखी होकर यह जीव इन्द्रियोंके स्पर्श रसादि विषयरूप औषधका सेवन करता है । इससे सिद्ध हुआ, कि परोक्षज्ञानी अत्यंत दुःखी है, उनके आत्मीक निश्चयसुख नहीं है ॥ ६३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy