SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ ७२ कुन्दकुन्दविरचितः [अ० १, गा० ६१अथ पुनरपि केवलस्य सुखस्वरूपतां निरूपयन्नसंपहरति णाणं अत्यंतगयं लोयालोएसु वित्थडा दिट्ठी। णट्टमणिटुं सव्वं इ8 पुण जं हि तं लद्धं ॥६॥ ज्ञानमन्तगतं लोकालोकेषु विस्तृता दृष्टिः । नष्टमनिष्टं सर्वमिष्टं पुनर्यद्धि तल्लब्धम् ॥ ६१ ॥ ___ स्वभावप्रतिघाताभावहेतुकं हि सौख्यम् । आत्मनो हि दृशिज्ञप्ती स्वभावः तयोर्लोकालोकविस्तृतत्वेनार्थान्तगतत्वेन च स्वच्छन्दविजृम्भितत्वाद्भवति प्रतिघाताभावः । ततस्तद्धेतुकं सौख्यमभेदविवक्षायां केवलस्य स्वरूपम् । किंच केवलं सोख्यमेव, सर्वानिष्टप्रहाणात् । सर्वेष्टोपलम्भाच्च । यतो हि केवलावस्थायां सुखप्रतिपत्तिविपक्षभूतस्य दुःखस्य साधनतामुपगतमज्ञानमखिलमेव प्रणश्यति, सुखस्य साधनीभूतं तु परिपूर्ण ज्ञानमुपजायेत । ततः केवलमेव सौख्यमित्यलं प्रपञ्चेन ॥ ६१ ॥ प्रकारान्तरेण दृढयति-णाणं अत्यंतगयं ज्ञानं केवलज्ञानमर्थान्तगतं ज्ञेयान्तप्राप्तं लोयालोएसु वित्थडा दिट्टी लोकालोकयोर्विस्तृता दृष्टि: केवलदर्शनम् । गट्टमणिटुं सव्वं अनिष्टं दुःखमज्ञानं च तत्सर्वं नष्टं इटुं पुण जं हितं लद्धं इष्टं पुनर्यद् ज्ञानं सुखं च हि स्कुटं तत्सर्वं लब्धमिति । तद्यथा-स्वभावप्रतिघाताभावहेतुकं सुखं भवति । स्वभावो हि केवलज्ञानदर्शनद्वयं, तयोः प्रतिवात आवरणद्वयं तस्याभावः केवलिना, ततः कारणात्स्वभावप्रतिघाताभावहेतुकमक्षयानन्तसुखं भवति । यतश्च परमानन्दैकलक्षणसुखप्रतिपक्षभूतमाकुलचोत्पादकमनिष्टं दुःखमज्ञानं च नष्टं, यतश्च पूर्वोक्तलक्षणसुखाविनाभूतं त्रैलोक्योदरविवरवर्तिसमस्तपदार्थयुगपत्प्रकाशकमिष्टं ज्ञानं च लब्धं, ततो ज्ञायते केवलिनां ज्ञानमेव सुखमित्यभिप्रायः ॥ ६१ ॥ अथ पारमार्थिकहैं- [अर्थान्तगतं] पदार्थोके पारको प्राप्त हुआ [ज्ञानं ] केवलज्ञान है । [तु] तथा [ लोकालोकेषु ] लोक और अलोकमें [विस्तृता] फैला हुआ [दृष्टिः ] केवलदर्शन है, जब [ सर्व अनिष्टं] सब दुःखदायक अज्ञान [ नष्टं] नाश हुआ [पुनः] तो फिर [यत्] जो [इष्टं] सुखका देनेवाला ज्ञान हैं, [तत् ] वह [लब्धं ] प्राप्त हुआ ही। भावार्थ-जो आत्माके स्वभावका घात करता है, उसे दुःख कहते है, और उस घातनेवालेका नाश वह सुख है । आत्माके स्वभाव ज्ञान और दर्शन हैं । सो जबतक इन ज्ञान दर्शनरूप स्वभावोंके घातनेवाले आवरण रहते हैं, तबतक सब जानने और देखनेकी स्वच्छन्दता नहीं रहती, यही आत्माके दुःख है । घातक आवरणके नाश होनेपर ज्ञान दर्शनसे सबका जानना और देखना होता है । यही स्वच्छंदतासे निराबाध (निराकुल) सुख है । इसलिये अनन्तज्ञान दर्शन सुखके कारण हैं, और अभेदको विवक्षासे ( कहनेकी इच्छासे ) जो केवलज्ञान है, वही आत्मीक सुख है, क्योंकि केवलज्ञान सुखस्वरूप ही है । आत्माके दुःखका कारण अनिष्टस्वरूप अज्ञान है, वह तो केवलअवस्थामें नाशको प्राप्त होता है, और सुखका कारण इष्टस्वरूप जो सबका जाननारूप ज्ञान है, वह प्रगट होता है । सारांश यह है, कि केवलज्ञान ही सुख है, अधिक कहनेसे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy