SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ कुन्दकुन्दविरचितः [अ० १, गा० ५९भूयाभिव्याप्य व्यवस्थितत्वात्समन्तम् अशेषद्वारापावरणेन,प्रसभं निपीतसमस्तवस्तुज्ञेयाकारं परमं वैश्वरूप्यमभिव्याप्य व्यवस्थितत्वादनन्तार्थविस्तृतं समस्तार्थाबुभुत्सया, सकलशक्तिपतिबन्धककर्मसामान्यनिःक्रान्ततया परिस्पष्टप्रकाशभास्वरं स्वभावमभिव्याप्य व्यवस्थितत्वाद्विमलं सम्यगवबोधेन, युगपत्समर्पितत्रैसमयिकात्मस्वरूपं लोकालोकमभिव्याप्य व्यवस्थितत्वादवग्रहादिरहितं क्रमकृतार्थग्रहणखेदाभावेन प्रत्यक्षं ज्ञानमनाकुलं भवति । ततस्तत्पारमार्थिकं खलु सौख्यम् ॥५९।। अथ केवलस्यापि परिणामद्वारेण खेदस्य संभवादैकान्तिकसुखत्वं नास्तीति प्रत्याचष्टे जं केवलं ति णाणं तं सोक्ख परिणमं च सो चेव । खेदो तस्स ण भणिदो जम्हा घादी स्वयं जादा ॥ ६॥ यत्केवलमिति ज्ञानं तत्सौख्यं परिणामश्च स चैत्र । खेदस्तस्य न भणितो यस्मात् घातीनि क्षयं यातानि ॥ ६०॥ अत्र को हि नाम खेदः कश्च परिणामः कश्च केवलमुखयोर्व्यतिरेकः, यतः केवलस्यैकाकान्तिकमुखत्वं न स्यात् । खेदस्यायतनानि घातिकर्माणि, न नाम केवलं परिणाममात्रम् । शाधारत्वेनोत्पन्नत्वात्समस्तं सर्वज्ञानाविभागपरिच्छेदपरिपूर्ण सत् समस्तावरणक्षयेनोत्पनत्वात्समस्तज्ञेयपदार्थग्राहकत्वेन विस्तीर्णं सत् संशयविमोहविभ्रमरहितत्वेन सूक्ष्मादिपदार्थपरिच्छित्तिविषयेऽत्यन्तविशदत्वाद्विमलं सत् क्रमकरणव्यवधानजनितखेदाभावादवग्रहादिरहितं च सत् , यदेवं पञ्चविशेषणविशिष्टं क्षायिकज्ञानं तदनाकुलत्वलक्षगपरमानन्दैकरूपपारमार्थिकसुखात्संज्ञालक्षगप्रयोजनादिभेदेऽपि निश्चयेनाभिन्नत्वात्यारमार्थिकसुखं भण्यते । इत्यभिप्रायः ॥ ५९॥ अथानन्तपदार्थपरिच्छेदनात्केवलज्ञानेऽपि भेदोऽस्तीति पूर्वपक्षे सति परिहारमाह-जं केवलं ति णाणं तं सोक्खं यत्केवलमिति ज्ञानं तत्सौख्यं भवति, तस्मात् खेदो तस्स ण भणिदो तस्य केवलज्ञानस्य खेदो दुःखं न भणितम् । तदपि कस्मात् । जम्हा घादी खयं जादा यस्मान्मोहादिघातिकर्माणि क्षयं गतानि । तर्हि तस्यानन्तपदार्थपरिच्छित्तिपरिणामो दुःखकारणं ज्ञायकशक्तिके बलसे समस्त ज्ञेयाकारों को मानों पिया ही है, इस कारण सब पदार्थोंमें विस्तीर्ण है, अनन्त शक्तिको बाधा करनेवाले कौके क्षयसे संशय, विमोह, विभ्रम दोष रहित सकल सूक्ष्मादि पदार्थों को स्पष्ट (प्रगट) जानता है, इसलिये निर्मल है, और अतीत, अनागत, वर्तमानकालरूप लोकालोकको एक ही बार जानता है, इसलिये अक्रमवर्ती है, खेदयुक्त नहीं है, निराकुल है, इस कारण प्रत्यक्षज्ञान ही अतीन्द्रियसुख है, ऐसा जानना ॥ ५९ ॥ आगे केवलज्ञानीको सबके जाननेसे खेद उत्पन्न होता होगा, इस प्रकारके तर्कका निषेध करनेको कहते हैं--[यत् ] जो [ केवलं इति] केवल ऐसे नामवाला ज्ञानं ज्ञान है, [तत्] वह [सौख्यं] अनाकुल सुख है, [च] और [स एवं] वही सुख परिणामः] सबके जाननेरूप परिणाम है । [तस्य] उस केवलज्ञानके [खेदः] आकुलभाव [न भणितः] नहीं कहा है, [यस्मात् ] क्योंकि [घातीनि ] ज्ञानावरणादि चार घातियाकर्म [क्षयं] नाशको [जातानि] प्राप्त हुए हैं। भावार्थ-मोहकर्मके उदयसे यह आत्मा मतवालासा होकर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy