SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १२ प्रवचनसारः च्छनत्ति विषयविषयिसंनिपातसद्भावान तु वृत्तं वय॑च्च । यत्तु पुनरनावरणमनिन्द्रियं ज्ञानं तस्य समिद्धधूमध्वजस्येवानेकप्रकारतालिङ्गितं दाह्य दाबतानतिक्रमाद्दाह्यमेव यथा तथात्मनः अप्रदेशं पदेशं मूर्तममूर्तमजातमतिवाहितं च पर्यायजातं ज्ञेयतानतिक्रमात्परिच्छेद्यमेव भवतीति॥४१॥ अथ ज्ञेयार्थपरिणमनलक्षणा क्रिया ज्ञानान भवतीति श्रद्दधाति परिणमदि णेयमढे णादा जदि णेव खाइगं तस्स । णाणं ति तं जिणिदा खवयंतं कम्ममेवुत्ता ॥४२॥ परिणमति ज्ञेयमर्थ ज्ञाता यदि नैव क्षायिकं तस्य ।। ज्ञानमिति तं जिनेन्द्राः क्षपयन्तं कर्मैवोक्तवन्तः॥४२॥ परिच्छेत्ता हि यत्परिच्छेद्यमर्थ परिणमति तन्न तस्य सकलकर्मकक्षक्षयमवृत्तस्वाभाविकजानाति यत् ज्ञानं कर्तृ तं णाणमदिदियं भणियं तत् ज्ञानमतीन्द्रियं भणितं तेनैव सर्वज्ञो भवति । तत एव च पूर्वगाथोदितमिन्द्रियज्ञानं मानसज्ञानं च त्यक्त्वा ये निर्विकल्पसमाधिरूपस्वसंवेदनज्ञाने समस्तविभावपरिणामत्यागेन रतिं कुर्वन्ति त एव परमाहादैकलक्षणसुखस्वभावं सर्वज्ञपदं लभन्ते इत्यभिप्रायः ॥४१॥ एवमतीतानागतपर्याया वर्तमानज्ञाने प्रत्यक्षा न भवन्तीति बौद्धमतनिराकरणमुख्यत्वेन गाथात्रय, तदनन्तरमिन्द्रियज्ञानेन सर्वज्ञो न भवत्यतीन्द्रियज्ञानेन भवतीति नैयायिकमतानुसारिशिष्यसंबोधनार्थं च गाथाद्वयमिति समुदायेन पञ्चमस्थले गाथापञ्चकं गतम् ॥ अथ रागद्वेषमोहाः बन्धकारणं, न च ज्ञानमित्यादिकथनरूपेण गाथापश्चकपर्यन्तं व्याख्यानं करोति । तद्यथा-यस्येष्टानिष्टविकल्परूपेण कर्मबन्धकारणभूतेन ज्ञेयविषये परिणमनमस्ति तस्य क्षायिकज्ञानं नास्तीत्यावेदयति-परिणमदि णेयमह णादा जदि नीलमिदं पीतमिदमित्यादिविकल्परूपेण यदि ज्ञेयार्थ परिणमति ज्ञातात्मा णेव खाइगं तस्स णाणं ति तस्याअतीन्द्रियज्ञान सबको जानता है, इसलिये अतीन्द्रियज्ञानीको ही सर्वज्ञ पद है । जो इन्द्रियज्ञानसे सर्वज्ञ मानते हैं, वे प्रत्यक्ष मिथ्या बोलते हैं। क्योंकि जो पदार्थ वर्तमान होवे, मूर्तीक स्थूल प्रदेश सहित होवे, तथा निकट होवे, उसीको इन्द्रियज्ञान क्रमसे कुछेक जानसकता है । अप्रदेशी, अमूर्तीक तथा अतीत अनागतकाल संबंधी जो पदार्थ हैं, उनको नहीं जान सकता । ऐसे ज्ञानसे सर्वज्ञ पदवी कहाँसे मिल सकती है ? कहींसे भी नहीं ॥ ११ ॥ आगे अतीन्द्रियज्ञानमें इष्ट अनिष्ट पदार्थों में सविकल्परूप परिणमन क्रिया नहीं है, ऐसा दिखलाते हैं—[यदि] जो [ज्ञाता] जाननेवाला आत्मा [ज्ञेयमर्थ] ज्ञेयपदार्थको [परिणमति] संकल्प विकल्परूप होकर परिणमन करता है, [तदा] तो [तस्य] उस आत्माके [क्षायिकं ज्ञानं] कर्मके क्षयसे उत्पन्न हुआ अतीन्द्रियज्ञान [नैव] निश्चयसे नहीं है, [इति 'हेतोः'] इसलिये [जिनेन्द्राः ] सर्वज्ञदेव [तं] उसविकल्पी जीवको [कर्म क्षपयन्तं] कर्मका अनुभव करनेवाला [एव] ही [उक्तवन्तः] कहते हैं । भावार्थ-जबतक आत्मा सविकल्परूप पदार्थोको जानता है, तबतक उसके क्षायकज्ञान नहीं होता, क्योंकि जो जीव सविकल्पी है, वह प्रत्येक पदार्थमें रागी हुआ मृगतृष्णा-उग्र गर्मीमें तपी हुई बालमें जलकी सी बुद्धि रखता हुआ, कर्मीको Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy