SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ३० ममस्मरणादिसहे. यद्यस्ति नाथ ! भवदनिसरोरुहाणां, भक्तेः फलं किमपि सन्ततिसञ्चितायाः। तन्मे त्वदेकशरणस्य शरण्य ! भूयाः, स्वामी त्वमेव भुवनेऽत्र भवान्तरेऽपि ॥४२॥ इत्थं समाहितधियो विधिवजिनेन्द्र !, सान्द्रोल्लसत्पुलकक किताङ्गाभागाः। स्वद्विम्बनिर्मलमुखाम्बुजबद्धलक्षा, ये संस्तवं तव विभो ! रचयन्ति भव्या ॥४॥ जननयनकुमुदचन्द्रप्रभास्वराः स्वर्गसम्पदो भुक्त्वा । ते विगलितमलनिचया, अचिरान्मोक्षं प्रपद्यन्ते ॥ ४४ ॥ युग्मम् ॥ नवमं बृहच्छान्तिस्मरणम् । भो भो भव्या ! शृणुत वचनं प्रस्तुतं सर्वमेतद्, __ ये यात्रायां त्रिभुवनगुरोराहता भक्तिभाजः । तेषां शान्तिर्भवतु भवतामहदादिप्रभावा- दारोग्य-श्रीधृति-मतिकरी क्लेशविध्वंसहेतुः ॥१॥ भो भो भव्यलोकाः ! इह हि भरतैरावतविदेहसम्भवानां समस्ततीर्थकृतां जन्मन्यासनप्रकम्पानन्तरमवधिना विज्ञाय सौधर्माधिपतिः सुघोषाघण्टाचालनानन्तरं सकालसुरासुरेन्द्रः सह समागत्य, सविनयमहद्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003287
Book TitleNavsmaranadisangraha
Original Sutra AuthorN/A
AuthorVicharshreeji, Damayantishreeji
PublisherNagindas Kevalshi Shah Ahmedabad
Publication Year1964
Total Pages258
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy